पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विंशतिजिनस्तुतिः । १५७ मालामालानबाहुर्दधददधदरं यामुदारा मुदारा- ल्लीनालीनामिहाली मधुरमधुरसां सूचितोमाचितो मा । पातात्पातास पार्थो रुचिररुचिरदो देवराजीवराजी- पत्रापना यदीया तनुरतनुरवो नन्दको नोदको नो ॥ ८९ ॥ मा मां पातात् नरकादिपतनात्पाताम्रक्षतात् । स पार्श्वस्त्रयोविंशो जिनः । किंविशिष्टः । माला स्रजं दधत् दधानः । यां मालामलीनां श्रमराणामाली पटली उदारा प्रचुरा मुदा हर्षेण आरात् अन्तिके अरमत्यर्थ लीना लिया सती अदधत्पीतवती । किंभूताम् । मधुरो मधुर्मकरन्दरसो यस्याः सा ताम् । पार्श्वः किंभूतः । मालानववाहू यस्य सः । सुष्छु उचिता या उमा कीर्तिस्त्रया चितो व्याप्तः । सचिररुचयो रम्यकान्तयो रदा दन्ता यस्य सः । तथा यस्येयं यदीया तनुः शरीरं आपत्रा विपदो रक्षिका । किंभूता । देवानां संबन्धिनी या राजीवराजी वर्णाम्बुजश्रेणी सैव पत्रं वाहनं यस्याः सा । पार्श्वः किंभूतः । अतनुर्योजनप्रमाणभूमौ श्रूयमाणत्वात्प्रौलो रखो देशनाध्वनिर्यस्य सः । नन्दकः समृद्धिजनकः नन्दयिता वा । नोदको नो । प्रेरको न भवतीत्यर्थः ॥ राजी राजीववका तरलतरलसत्केतुरङ्गतुरङ्ग- व्यालव्यालमयोधाचित्तरचितरणे भीतिहृयातिहृया । सारा साराज्जिनानामलममलमतेर्बोधिका माधिकामा- दव्यादव्याधिकालाननजननजरात्रासमानासमाना ॥२०॥ राजी श्रेणी राजीववत्कमलवद्वकं यस्याः सा । तथा तरलतरलसत्केतवः कम्पविरा- जमानध्वजा रगतां चलतो तुरगाणां व्यालानां दुष्टदन्तिनां व्यालमा अभिघटिताः हाधिरोहणा वा ये योधाः सुभदास्राचित आकीर्णो रचितः कृतश्च यो रणः सङ्ग्राम- स्तत्र या मीतिर्भयं तो हरतीति सा । या अतिहृया अत्यन्तहृदयंगमा । सारा उत्कृष्धा। सा यच्छन्दनिर्दिष्टा । आरादूरादन्तिकाद्वा । जिनानां सर्वज्ञानाम् । अलमत्यर्थम् । अमला मतिर्यस्य तस्य बोधिका बोधजनका । मा माम् अधिको यो आमो रोगवस्मात् यद्वा आधिश्च कामश्च तस्मात् । व्याधिश्च कालाननं यममुखं मरणं च जननं च जरा च त्रासश्च मानश्च न विद्यन्ते व्याध्यादयो यस्यां सा । असमाना गुणैरसहशा या जिनानां राजी रणे भीतिहृत्सा अव्यादिति संबन्धः ॥ सद्योऽसद्योगभिवागमलगमलया जैनराजीनराजी- नूता नूतार्थधात्रीह ततहततमःपातकापातकामा । शास्त्री शास्त्री नराणां हृदयहृदयशोरोधिकाबाधिका वा- देया देयान्मुदं ते मनुजमनुजरां त्याजयन्ती जयन्ती ॥ ११ ॥ जिनराजानां संबन्धिनी जैनराजी वाग्वाणी वे तुभ्यं मुदं देयात् । किंविष्टिा । सद्यः शीघ्र असन्तो ये योगा मनोवाकायच्यापारास्तान भिनतीति सा । अमलानां गमानो १४ का. स. गु०