पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ काव्यमाला लयो यत्र सा । इना इभ्याः सूर्या वा तेषां राज्या नूता स्तुता । नूतानबीनानान दशा- तीति सा । इह पृथिव्याम् । ततं विपुलं हतं ध्वस्तं तमोऽज्ञानं पातक पाप्मा यया सा । अपातः पतनरहितः कामश्च यया । यद्वा पृथग्विशेषणम् । न विद्यते पातकामी यस्याः सा । शास्त्री शास्त्रसंबन्धिनी । नराणां शास्त्री शासिका । यद्वा शास्त्रीणामीशा खामिनी । स्त्रियो नार्यों नरा मास्तेषां हृदयं हरतीति । अगशो रुणद्धीति । म बाधते इत्यबाधिका । वा समुच्चये । आदेया प्रात्या । मनुजं मानवगनु लक्ष्मीफ़ल्प जरां विनसां साजयन्ती विनाशयन्ती । जयन्ती केनाप्यपरिभूतत्वात् ॥ याता या तारतेजाः सदसि सदसिभृत्कालकान्तालकान्ता- पारि पारिन्द्रराजं सुरवसुरवधूपूजितारं जितारम् । सा त्रासात्रायतां त्वामविषमविषभृद्भूषणाभीषणा भी- हीनाहीनाग्र्यपनी कुवलंयवलयश्यामदेहामदेहा ॥ ९२ ।। याता प्राप्ता देवी । तारमुज्ज्वलं तेजो यस्याः सा । सदलि सभागम । सन्त शोग- नमसि बिभर्ति सा । कालाः कृष्णाः कानमा रुचिरा अलकानामन्ताः प्रान्ता यस्याः सा । अपगता अरयो यस्मात् तमपारि पारिन्द्रराजमजगरेन्द्रम् । सुरवाः मुशब्दा' या सुरवभ्यो देवकान्तास्ताभिः पूजिता । अरं शीघ्रं जितमारमरिसमूहो येन । सा यथा- ब्दादिष्टा त्रासाद्भयात्रायता रक्षताम् । त्यो भवन्तम् । अविषमाः सौम्या विषभृतः सर्या भूषण यस्याः सा । तथा अमीषणा अशैदाकारा भिया भयेन हीना त्यता। अहीनो नागपतिस्तस्याश्या प्रधाना पकी अश्यमाहिती । लिरोटेलर्थः । कुवलयाना बल समूहतधामो देहो यस्याः सा । अमदा मदरहिता ईसा चेष्टा यस्याः सा । या सदतिः पारिन्द्रराज प्राप्ता सा अहीनाम्यपली त्रासात्रायतामिति संबन्धः ।। नमदमरशिरोरुहस्तसामोदनिर्निद्रमन्दारमालारजोरक्षितांझे धरित्रीकृता- 'वन वरतमं संगमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षो भवान् । मम बितरतु वीर निर्वागशर्माणि जातावतारो धराधीशसिद्धार्थधानि क्षमालंकवा- अनवरतमसम्मोदारतारोदितानानावि लीलापदे हे क्षितामो हितालो- भवान् ॥ ९३ ॥ नमताममराणां शिरोरुहेन्या केशेभ्यः यस्ता सामोदानां निनिद्राणी विनितानां मन्दाराणां या मालास्तासां रजसा परागेण रजिताह पादलितचरण । धरिश्मा भुवः छत्तावन विहितरक्षण । वरतम प्रधानतम । संगमनान्नो देवस्य संबन्धिनी उदारा तार उहितानमा उदातस्मरा अथवा बरतमः संगमः समागमो अस्याः सा बरतमासंगमा उदा- बता सकीनकनीतिका उदितानका उद्गातस्मरा या नाविकी नारीणा पहिस्तस्या. बयोन हिमवेत देहेन इक्षितेन वन मोहितानि अक्षाणि इन्द्रियाणि यस स भवान म विवाह, वीर, जिन निर्वाणशमणि मोक्षसुखानि । जातावतारोनती।