पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ काव्यमाला। राजीमल्या राजकन्यायाः प्रामाणेन मनोरममितीकरणात्तापम् पक्षान्तु मुक्ति गुरुप्रदम् । नाणां निift मुकि सं या atter ! राक्ष स्वागी गन्ना यादवानां पक्षां राजी श्रे अतीता अतिकान्ता आपको गया मा लागनीमापदं चके कृतवान् । नेमि किमतम् । असनस भया काला समान र मानो यस्य ।। पानाजीजितराजका रज इब ज्यायोऽपि राज्यं जवा- या संसारमहोदधावपि हिता शाली विहायोदितम् । यस्याः सर्वत एव सा हरतु नो राजी जिनानां भवा- शास सारमहो दवाव पिहिताशातीवितायोऽदितम् ।। ८६ ॥ शा उदितगुदयं प्रारं ज्यायोऽपि तिमपि twi रण हा महाग प्रामानीन् भन- ज्यामहीत भूता । जित राज रानराम्दी गश राा । संसारमोधी भवम- दाणोऽपि हितामुखकारिणी । शास्त्री शिक्षायिनी यस्यावर सर्वतः सी दिक्षु सार- मो सारतेजो दवाय ससार । भूगम । पिहिता आरशादिना आशास्त्रियो दिख निवा विहाय आकाशं च न तत् । अदितमण्डितम् ! साजिनानां रागी भवायास संसार नोऽस्माकं हरतु ॥ कुर्वाणाणुपदार्थदर्शनवशाभाग्वत्लभायारसपा- मानत्या जनकृत्समोहरत मे शम्तादरिद्रोहिका। मक्षोभ्या तव भारती जिनपते प्रोन्मादिनां वादिनां मानत्याजनकृत्तमोहरतगेश स्तादरिदोहिका ।। ८७ ॥ है जिनपवे, तब भारती वाणी मे मम अरिदोहका बाधाभ्यनारशत्रुजयकारिणी स्वाट्यात् । किविशिष्ट अगवा सूक्ष्माः पदार्थी जीवाजीपादयोपो दर्शनशाप्रका- पानात माखप्रमामाः मर्यकान्सपल नाणा । धानला प्रणामेन हेतुभूतथा बनानां सलिमो मोही रत प पेन तस्य संमोधनम् । शस्ता प्रकृष्टा मरिना आल्या ऊहास्तको यस्याः सा अदरिद्रोहिका । अक्षोभ्या अपराभपनीया । प्रोन्मा- दिनां दर्पवता परवादिनां मानस्वाईफारस्य त्यामनं मोक्षण करोतीति । अतिशयेन तमो हरतीति तमोहरतमा । हे इंश नेतः ।। हस्तालम्बितचूतडम्बिलतिका अस्या जनोऽभ्यागम- विश्वासेवितताम्रपादपरतां वाचा रिपुत्रासकृत् । सा मूर्ति वितनोतु नोऽर्जुनरुचिः सिंहेऽधिरूढोल्लस- द्विश्वासे वितताम्रपादपरताम्बा चारिपुत्रासकृत् ॥ ८८ ॥ यस्या सम्बाया अनो लोको विश्वन जगता सेक्सियोस्तानयो रकयोः पादयोश्चरणयोः परतां तदेकशरणतामभ्यागमनमाम साम्बा नोऽस्माकं भूति पद मितनोतु । किंभूता। इसे मालम्बिता चूतम्भिरेर लतिका.मया सा वाचा बाण्या रिपूषा त्रास करोतीति । अर्जुले कारनं सचिः कान्तिस्याः सा । सिंह कण्ठीरवेऽनिरुवा आधीना । उसासन शुमानः शिवायो यमायस्य वा । विततो विपुलो य मानपावमधूतावखन रता। बारिणी १. विसाजीली झै यस्याः सा । अवकषिरन्तरम् । "w