पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। किंविशिष्टः । यातं तमो येभ्यस्ते याततमसो मुनयलेषां दयितोऽमीटः । मोक्षगुजणार चरणं चारित्रं स्खभिदधत्वाख्यन् । किंभूतम् । मुधियां मानसमजु लक्ष्यी उल्ल बस. त्तिष्ठत । है गमनयातत गगः सदृशपाठः नयान नेगमादयसरातत विस्तीर्ण । हे मोदयितः प्रमोदकारक । अधिगतगोधिका कनकरुक्तव गौयुचिता- मलकराजि तामरसभास्यतुलोपकृतम् । मृगमदपत्रभातिलकैर्वदनं दधती कमलकरा जितामरसभास्यतु लोपकृतम् ।। ८० ।। गौरी देवी तव लोपालं विनाशकारकमस्यनु क्षिपनु । भूता । अगिता प्राप्ता गोधिका देवधाहनविशेषो यया सा । कनकवारदीप्तिर्गस्थ चपन मुख्यमी । . तम् । मृगमदा कस्तूरिकाया ये पत्रमा पालदासीपलक्षिता में तिलमानी. चिता योग्या अशा लाग्छमानि यस्य तदुनिता । अल निरि राजने पोशाला- लकराजि तामरसभासि । अतुलमुपता कान्तिसंविभागादिना उपकारो गर कमलं करे यस्याः, कमलबा करो स्थाः सा । जिता निधीसला हाक माग- ल्यादिभिरमराणां समा गया सा ।। स्फुरद्विद्युत्कान्ते प्रविकिर वितन्वन्ति सततं ममायासं चारो दितमद नमेऽपानि लपितः । नमद्भव्यश्रेणीभवभयभिदा हयवचसा- भमायासंचारोदितमदनमेधानिल पितः ।। ८१ ॥ है नमे ममिजिन, ममायास वितन्वन्ति अधानि पापानि प्रविकिर निरसम । स्फुरन्ती या विद्युत् तत्कान्तिस तस्य संबोधनम् । चारों दर्शनीय । दिलमद च्छिन्नमद । हे लपितः बादक । केषाम् । हृयवसाम् । कथंभूतानाम् । नमव्यfr. भवभयभिदाम् । मायाया दम्भस्य संचारो यस्य स विश्व स्वास्थ संधोधनम् । उदित उदयं प्राप्तो मदनः काम एष मेघो जीमूतस्तस्य संहारकरवादनिलो पात व तर संयोधनम् । हे पितः जनक इव हितकारक । नखांशुश्रेणीभिः कपिशितनमन्नाकिनुकुटः सदा नोदी नानामयमलमदारेरित तमः । प्रचक्रे विश्व यः स जयति जिनाधीशनिवहः सदा नो. दीनानामयमलमदारेरिततमः ॥ ८२ ।। यो विश्व स्ततमो गतमोह अब स जिनेन्द्रसमूहो जसति । क भूतः । नखांशुश्रेणी- मिनसमयूखसंततिभिः पिशितनभन्नाकिमुकता पीवीस्तनमहेनकिरीटः । सदा शश्वत् नोदी प्रेरणशील सा माना अनेकपा आमयाच मलाच मदाय । समाहारगुन्द्र।