पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। अहितं न श्रेयस्कारि । अपाराष्पयन्तानि मलीनाममराणां निर्वाण समीणि तेगा कारणम् । परमं तमो हन्ति । यहा परमतमा ऊहा अस्मिन् । आनमा प्रामा । पूर्व निश्चितम् । न लखनमभिभयो यस्य स चासो मधवा न लेन सामीपच्युतमाम रक्षि- तमभिलषितम् ॥ यात्र विचित्रवर्णविनतात्मजपृष्ठमविष्ठिता हुना- समतनुभागविकृतधीरसमदवैरिब धामहारिभिः । तडिदिव भाति सांध्यधनमूर्धनि चक्रधरास्तु सा मुदे- ऽसमतनुमा गवि कृतधीरसमदरिवधा महारिभिः ।। ७२ ॥ अरा एषां सन्तीत्यरीणि चक्राणि । महान्ति च सागरीणि चहारिभिः चक्रः यात्र जगति चक्रवरा देवी अप्रतिनका देवी भाति शोभते । पर्यभूता । विध- वर्णगडपृष्ठमधिहढा । हुतमत्तीति हुताणिस्तसुल्यो लन भजते । अधिकता अधि. कारिणी धीर्यस्याः सा । महारिभिः किंभूतः । असमानदानलेरिख । धाम जान हारिभिर्मनोहरैः । यथा विसुत्संगाभनमेगसाने माने तात् । सा देवी मुद्दे भवतु । समा च तनुध समतनुः न रामलगुरसमानुः एवंविधा गा मसाः । र पृथिव्यां स्वर्ग या कृतो धीराणां समदानां परिणबी यया ॥ नुदंतनुं प्रवितर मल्लिनाथ मे प्रियंगुरोचिरचिरोचितां वरम् । विडम्बयन्वररुचिभण्डलोज्वलः प्रिये गुरोऽचिरचिरीचिताम्बरम् ॥ ७३ ॥ नुदन क्षिपन् । तनुं शरीरम् । प्रियंगुः श्यामो क्षविशेषजदोनिया । स कर्म भूताम् । रुचिरा धितां च न एपंविधाम् । कधि मण्डल भामण्डलं तेनोपाल: कान्तः । अविररुच्या रोचितं विधुच्छोभितमम्बरमाकाशं विडम्भयन । है मोम । (माल नाथ) हे गुरो, अरुधिरोचिता त सुदन प्रियंगुनर्णः भामण्लशोभितः विरसहितमा- कार्श परामवन मम बरं प्रवितर ।। जवादतं जगवतो वपुर्व्यथाकदम्बकैरवशतपत्रसं पदम् । जिनोचमानस्तुत दधतः स स्फुरत्कदम्बकैरवशतपत्रसंपदम् ॥ ७४ ।। जवाटेगाजगद्विश्वमवतो रक्षसो जिनोसमान हे भव्यजनाः, स त । जगकिवि- शिष्टम् । पदं स्थानं नरकादिलक्षणं गतं प्राप्तम् । पद किभूतम् । पीओपीटरया: परतवास्तपन्तस्वामभवन्तबसाः प्राणिजो यत्र तत। जिनोत्तमाकथंभूतान । लॉ पुष्पमालां दधतः । माला कथंभूताम् । स्फुरन्ती सदस्याना कमायो शतपाव संपधन ॥ स संपदं दिशतु जिनोसमागमः शमावहमतनुतमोहरोऽदिते । सचिनःक्षत इह येन यस्तपःशमावहनतनुत मोहरोदिते ॥ ७५ ॥ अजिनागम संपदं प्रचात् । कर्वभूतः । मुखमाइन्वयन भतन तमो पानि । बार बालतमामूहान राशि ददावीत :अनिलामो पेन क्षती हुन ।