पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। महिता आसमन्ताद्यतयः साधवो यस्य तत्संबोधनम् । कर्मलीमरेन्द्रनागेन्द्रमोशामराव तेषामिन्द्रा नागेन्द्राश्च । नागेन्द्रस्योपलक्षणापातालपासिदेवैः । दया च यमाच मतानि तेषां हिताय वे तुभ्यम् ॥ जीयाजिनौघो ध्वान्तान्तं ततान लसमानया । भामण्डलत्विषा यः स ततानलसमानया ॥ ५८ ॥ सजिनीघो जीयात् । भामण्डलकान्या यो ध्वान्तसं ततानात । किभूतया । ततो विपुलो योऽनलो वहिस्तत्सदृशया लसमानया वर्धमानया ॥ भारति द्राग्जिनेन्द्राणां नवनौ रक्षतारिके। संसाराम्भोनिधावसानवनौ रक्ष तारिके ॥ ५९ ॥ है जिनवराणां वाणि, अस्मानयनौ पृथिव्यां रक्ष । किविशिष्टा । नवा प्रलमा नौम- शिनी(१) संबोधनं वा । कस्मिन् । संसाराम्भोनिधी भवसागरे । अक्षतानुपहता अश्यः शत्रवः के जलं यत्र । हे तारिके निर्वाहिके ॥ केकिस्था वः क्रियाच्छक्तिकरा लाभानयाचिता। प्रज्ञप्तितनाम्भोजकरालमा नयाचिता ।। ६० ।। प्रज्ञप्तिदेवी वो युष्माकमयाचिता अप्रार्थिता लाभान् दद्यात् । किंभूता । केकिनि मयूरे तिष्ठतीति केकिस्था । शक्तिः प्रहरणविशेषः करे यस्याः । नवकमलयत्कराला अत्युस्वणा भा यस्याः सा । नयेन नीलया आन्चिता व्याप्ता । राजन्त्या नवपद्मरागरुचिरैः पादैर्जिताष्टापदा- द्रेडकोपद्रुत जातरूपविमया तन्वार्य धीर क्षमाम् । बिभ्रत्यामरसेव्यया जिनपते श्रीशान्तिनाथासरो- द्रेकोपद्भुत बातरूप विभयातन्वार्यधी रक्ष माम् ॥ ११ ॥ हे श्रीशान्तिदेव, मो रक्ष पालय । जितोऽधापदाद्रिकन तस संबोधनम् । कया । तन्वा शरीरेण । किंभूतया । पादैश्चरण राजन्मा शोभमानया । किंभूतः । नवपनरागो नूतनकमलरकता तहचिरैश्वामिः । हे अकोप अकोध । पुनखन्ना किंभूतया । इतः- मुत्तसं यजातरूपं तपनीयं तद्विभा कान्तिर्यस्यास्खया । हे अर्थ खामिन् । हे धीर परि- महापक्षोभ्य । तन्वा किं कुर्वत्या । क्षमा शान्ति बिभ्रत्या धारयन्या । अमरसेव्यमा देवसेवनीयया । है असरोदेकोपत न कामवेगपीडित । जातं प्रादुर्भूतं विश्वातिशायि समें सौन्दर्य यस्य । हे विभय गतमय । असन्तुरकथा आर्या प्रशसा भीर्यस्य तस्स संघो अनम् । लमिसस्यानुकस्यापि रक्षेति किययोपलवस विशेषणं वामन तनोमरणा देषः सोऽपि पद्मरागमणिमयैः पादैमूले राजते वर्णवर्णश्च । क्षमा भुवं बिभर्ति । ममर