पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ काव्यमाला। तोदो बाधा, किभूतम् । चला नता च अमराणां संसद् यस्य तत् । नास्ति लानमधःकरण कुतश्चि- यस्य तदलहम् ॥ सर जिनान्परिनुन्नजरारजोजननतानक्तोदयमानतः । परमनिर्वृतिशर्मकृतो यतो जन नतानवतोऽदयमानतः ॥ ३८॥ हे जन, भव्यलोक, अतोऽस्मात्कारणाजिनान् सर । किविशिष्टान् । गरिनुन्ना परि- क्षिप्ता जरा बमोहानिरूपा, रमः कर्म, जननं जन्म, तनोलस्य भावस्तानवं काशीम्, यमो मृत्युर्यैस्तान् । यतः कारणात् परममुतिसुखकर्तृन । नहि जिनम- रणमन्तरेण जन्तोस्तात्त्विकी सिद्धिः । नतान् जन्तूनवतो रक्षतः । जदयं शरीरावयवनि- रपेक्षं यथा स्यात्तथा अनतः प्रणतः सन् त्वम् ।। जयति कल्पितकल्पतरूपमं मतमसारतरागमदारिणा । प्रथितमन जिनेन मनीषिणामतमसा रतरागमदारिणा ॥ ३९ ॥ जिनेन मनीषिणां गणमृतां प्रथितं प्रोकी मतं जयति । किंभूतम् । कल्पिता समर्पिता सकलमनोरथपूरणात्कल्पतरुणा उपमा साम्यं यस्य तत् । असारतरान्मियारूपानागमान दणातीत्येवंशीलः । जिनविशेषणमिदम् । पुनः किंभूतेन । अतमसा अज्ञानरहितेन । रते मैथुने रागो रतरागः । मदच जायाथुत्योऽमिनिवेशः । यद्वा रतं मैथुनम्, रागो द्रव्यादान- मिलाषः, मदः पूर्वोक्त एव, तेषामरिणा वैरिणा ॥ धनरुचिर्जयताद्भुवि भानवी गुरुतरा विहतामरसंगता । कृतकरास्त्रवरे फलपत्रमागुरुतराविहतामरसं गता ॥ १० ॥ मानवी देवी जयतात् । किभूता । धना सान्दा सन्धिः कान्तिर्यस्याः सा । गुरुतरा अतिमहान्तोऽविहता अपरिक्षता येऽमरासैः संगता सहिता । अन्नवरे प्रधानायुधे कृत- पाणिः । फलपत्रे भजते फलपत्रभाक् । तरोविशेषणमैतत् । स चासौ उत्तस्थ विशा- हमश्च तत्र । तामरस पलं गता प्राप्ता ॥ कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधुः कमलसदृशां गीतारावा बलादग्नि तापितम् । प्रणमततमां द्राक्श्रेयांस न चाहृत यन्मनः कमलसहशाली तारा चाबला दयितापि तस् ॥ ११ ॥ अलसदृशामलसेक्षणानी लीयां नृणां वा गीतारावा गीतध्वनयो पसाजिनात्क- मन्य जनं मोहवशवर्तिनं न व्यधुः । अपि तु सर्वमप्यकार्थः । किविशिष्टम् । मलारप्रस- भम् । अयि संबोधने । तापितं पीडितम् । केन । कुसुमधनुषा कामेन ! है जनाः, ते श्रेयांसं प्रणमततमाम् । द्राक शीघ्रम् । अबला श्री दयितामि कान्तापि यन्मनो अन्मा- "भानसी इति पुस्तकान्तरे पाठः,