पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला॥ त्यागे मनोहरवलिसमान । दिलो छिन्नावावासमानी येन । तुभ्यं किंभूताया । विद्वत्पश्या वन्दिताय । प्रकटिताः पृथको वितताः स्पष्टा दृष्टान्ता निदर्शनानि हेतवः करणागि ऊहो वितर्कः अनेकान्तः स्याद्वादो येन तत्संबोधनम् विद्वत्पल या किंभूतगा। न विद्यते अलसमदी तन्द्राहंकारी यस्यास्या । हे असमान निरुपमान । जीयाद्राजिर्जनितजननज्यानिहानिर्जिनानां सत्यागारं जयदमितरुक्सारविन्दावतारम् । भव्योद्धृत्या भुवि कृतवती या वहद्धर्मचक्र सत्यागा रअन्यदमितरुक्सा रविं दावतारम् ॥ ३० ॥ जिनानां राजिर्जयतात् । किंभूता । विहितजराजन्मक्षया । सत्यस्यागारं गृहम् । जन- दमभ्युदयावहम् । इतरुग्गतरोगा । सारबिन्दा सहारविन्दैः पदाधस्तनैः पूजाकमले. वर्तवे या । या भव्योवृत्या भव्यानासुद्धातिर्भवोत्ताररूपा तथा हेतुभूतथा भुवि पृथिव्या- मवतारं कृतवती । या धर्मचक्रमबहदुवाह । सत्यागा रादाना । धर्गन कथंभूतम् । रजयदक्तीकुर्वन् । रविं सूर्यम् । दावतारं दावोज्वलम् । अमिता अप्रमाणा कान्तिर्यस्य । सिद्धान्तस्वादहितहतयेऽल्यापयद्यं जिनेन्द्रः सद्राजीवः स कविधिषणापादनेऽकोपमानः । दक्षः साक्षाच्छ्रवणचुलकैर्य च मोदाद्विहायः- सद्राजीवः सकविधिषणापादनेकोपमानः ॥ ३१ ।। स सिद्धान्तो वो युष्माकमहितक्षयाय भूयात् । यं सिद्धान्त सन्ति शोभनानि कम- लानि यस्य स जिनेन्द्रः प्रधानकमलोऽख्यापयचिवान् । कवयः शास्त्रज्ञास्तेषां बुद्धिज- नने दक्षो विचक्षणः । न विद्यते कोपमानौ यस्य यत्र वा। विहायःसदो देयास्तेषां राजी श्रेणिः कर्णचुलकैः श्रोनाञ्चलिभिर्मोदाद्वर्षाद्यं च सिद्धान्तमपात पीतवती । श्रेणी किंभूता । सह कविधिषणाभ्यां शुक्रगुरुभ्यां वर्तते या । अनेकानि चन्द्रसमुद्रादीन्युपमा- नानि यस्याः । प्रथमान्तविशेषणानि जिनस्यागमस्य वा योज्यानि 'सद्राजीवः' इति मुक्खा ॥ वत्राङ्कुश्यकुशकुलिशभृत्त्वं विधन प्रयत्न खायंत्यागे तनुमदवने हेमतारासिमचे. । अध्यारूदे. भाशधरकर श्वेतभासि द्विपेन्द्रे , खायल्यागेऽतनुमदवने हेऽमतारातिमने ॥ ३२॥ हे वाभि देवि, तनुमदवने जन्तुरक्षणे प्रयनंविधेहि । हे सृणिवनधारिणि । सायसागे योभन्न आयोऽर्थागमो दानं च यस्याः । त्वं कथंभूता । हेमतारा कनको.