पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विंशतिजिनस्तुतिः । पदमुपरि दधाना वारिजानां व्यहा- त्सदमरसहिता या बोधिकामा नवानाम् ॥ २६ ॥ सा जिनानां ततिरों युष्माकं मनोवृत्ताचरं बजतु गच्छतु । किंभूतायाः । सह दम- रसेन वर्तन्ते ये तेषां हितायाः। जिनततिः किंभूता । मानवानां नराणामधिका उत्कृष्टा । या जिनश्रेणियहाद्विहारं कृतवती । किंभूता । नवानां नवसंख्यानां भूतनानां वारि- जानां वर्णकमलानामुपरिष्टात्पदं स्थापयन्ती । सदेवयुता । बोषिकामा खयमवाप्त- बोधित्वात्परेषां बोधिधर्ममाप्तिस्तत्र कामो यस्याः सा ।। दिशदुपशमसौख्यं संयताना सदैवो- रु जिनमतमुदार काममायामहारि। जननमरणरीणान्वासयन्सिद्धवासे- ऽरुजि नमत मुदारं काममायामहारि ॥ २७ ॥ है जनाः, जिनमतं नमत प्रणमत । किंभूतम् । उरु प्रौढ प्रशमसुखं ददत् । केषाम् । संयतानां मुनीनाम् । सदैव सर्वदा । उदारमुदात्तम् । काममत्यर्थमायामहारि दैर्ध्वशोभि अरुजि रोगरहिते सिद्धवासे वासं कारयन् । कान् । जन्ममरणालिन्नान् । मुदा हर्षेण । अरं शीघ्रम् । काममाययोमहारि महावैरिभूतम् ॥ दधति रविसपलं रत्नमामास्तभावः अवघनतरवारिं वा रणारावरीणाम् । गतवति विकरत्याली महामानसीष्टा- नव घनतरवारिं वारणारावरीणाम् ॥ २८॥ हे महामानति देवि, इष्टानभिमतानरावीन् अव रक्ष । हे गतवति प्रापुषि । कस्सिन्वार- णारौ सिंहे। हे दधति धारयन्ति । किम् । र मणिम् । किंभूतम् । रविसपमं रविप्रति- पक्ष प्रभाधिक्यात् । माझ्या कान्या अस्तो भाखान्सूर्यो येन स चासौ नवो नूतनो धनो निबिडस्तरवारिः खाश्च तम् । वा समुच्चये । सिंहे हैं कुर्वति । अरीयं वैरिणामा- ली श्रेणि विकिरति क्षिपति । किंभूतामालीम् । रणस्यारावेण रीणां क्षीणाम् । खई किंभू. तम् । धनतरवारिं सान्द्रतरखानीयम् । रनविशेषणं धाः ।। तुभ्यं चन्द्रमाम जिन तमस्तामसोम्भिताना हाने कान्तानलसम दयावन्दितायासमान । विद्वपकया प्रकटितपथुस्पष्टदृष्टान्तहेतू- हानेकान्तानल्समदया बन्दितायासमान ॥ २९ ॥ हे चन्द्रप्रभ चिन्, हे व्यापन, तुभ्यं नमोऽस्तु । वम संवन्धिविसर्जिताना हाने