पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ काव्यमाला। सा जिनश्रेणी मम भर्ति दद्यात् । अस्तमुद्रा मुराप्रमाणा । गता प्राप्ता अमरसभा देवपद्यां जिनपछि अध्यगात्प्राप्तवती । आयां प्रथमाम् । किंभूता । असुरमध्यगा असुरमध्ये गच्छतीति । किं कुर्वती । रत्नांशुभिभूषणमणिकान्तिभिर्गगनमध्यं उद्तरागं यत्तामरसं पद्मं तद्वद्भासुरं कुर्वाणा ॥ श्रान्तिच्छिदं जिनवरागममाश्रयार्थ- माराम मा नम लसन्तमसंगमानाम् । घामाग्रिमं भवसरित्पतिसेतुमस्त- माराममानमलसंतमसं गमानाम् ।। २३ ।। हे लोक, जिनेन्द्रागममानम । किंभूतम् । श्रमभेदकम् । आश्रयहेतोराराममिवारा- मम् । लसन्तं शोभमानम् । केषाम् । असंगमानाम् निःसहाना मुनीनामित्यर्थः । अग्निमें प्रकृष्टं धाम गृहम् । केषाम् । गमाना सदरापाठानाम् । संसारसमुद्रसेतुम् । अस्ताः कामरोगाईकारपापाज्ञानानि थेन ॥ गान्धारि वनमुसले जयतः समीर- पातालसत्कुवलयावलिनीलमे ते । कीर्तीः करप्रणयिनी तव ये निरुद्ध- पातालसत्कुवलया बलिनी लभते ॥ २४ ॥ हे गान्धारि देवि, ते वजमुसले आयुधे जयतः । किंभूते । वातप्रेझोलनेनालसन्ती या कुवलयमाला तद्वनीला भा कान्तिर्मयोः । ये वजसुसले कीर्तीमंशांसि लमेते। किंभूते। तब हस्तस्नेहले । बलिनी बलवती । कोतः किंभूताः । निरुद्धमाकृतं पाताल सत्पृथ्वीवलयं च याभिः ॥ कृतनति कृतवान्यो जन्तुजातं निरस्त- स्मरपरमदमायामानबाधायशस्तम् । सुचिरमविचलत्वं चिचदतेः सुपार्थ सार परमदसाया मानवाशाय खम् ॥ २५ ॥ या खानी जन्तुजातं जूतपणानं लिहितवान् । किंभूतम् । निरखानि कंदर्मवेरिम- दमायामानपीबायशानियेन तम् । तमुपा देवं हे मानव नर, स्वं सर । किं कृत्वा । निश्चलत्वमाधाय ! कसा । विसानोलापारमा । सचिरं प्रभूतकालम् । परमो दमो यस्याः । शसं शोधनम् ॥ व्रजतु जिनततिः सा गोचरं चितक्तेः सदमरसहिताया वोऽधिका मानवानाम् ।