पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋषभपश्चाशिका । [अन्ते निष्क्रान्तः प्राप्त (पात्रे) प्रियकलवपुत्रैः । शुन्या मनुष्यभवनाटकेषु निमालिता अङ्काः ॥] दिवा रिउरिद्धीओ आगाउ कया महट्टिअसुराणम् । सहियावहीणदेवत्तणेसु दोगचसंतावा ॥ ४६ ॥ [दृष्टा रिपुऋद्धय आज्ञा कृता महर्दिकसुराणाम् । सोढाववहीनदेवत्वेषु दौर्गत्यसंतापौ ॥] सिञ्चन्तेण भववण पल्लट्टा पल्लिआ रहव्व । घडिसंठाणोणिसप्पिणिओसप्पिणिपरिगया बहुसो ॥ ४७ ।। [सिञ्चता भववनं परिवर्ताः प्रेरिता अरघट्ट इव । घटीसंस्थानावसपिण्युत्सर्पिणीपरिगता बहुशः ।। भमिओ कालमणन्तं भवम्मि भीओ न नाह दुक्खाणम् । दिढे तुमम्मि संपह जायं च मयं पलायं च ॥ ४८॥ भ्रान्तः कालमनन्तं भवे भीतो न नाथ दुःखानाम् । दृष्टे त्वयि संप्रति जातं च भयं पलायितं च ॥ जइ वि कयत्थो जगगुरु मज्झत्यो जइवि तहवि पत्थेमि, दाविजसु अप्पाणं पुणो वि कइयावि अन्हाणम् ॥ १९ ॥ यद्यपि कृतार्थों जगहुरो मध्यस्थो यद्यपि तथापि प्रार्थये । दर्शयेरात्मानं पुनरपि कदाचिद्प्यस्माकम् ॥ इअ झाणग्गिफलीविअकम्मिन्धणबालबुद्धिणा वि मए । भतीइ थुओ भवभयसमुद्दयोहित्थबोहिफलो ॥ ५० ॥ [इति ध्यानाभिप्रदीपितकर्मेन्धनबालबुद्धिनापि मया । भक्त्या स्तुतो भवभयसमुद्रयानपानबोधिफलः ॥] इति महाकविश्रीधनपालविरचिता ऋषभपञ्चाशिका ।।