पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। आयपिणआ खणद्धं पि पइ थिरं ते करन्ति अणुराअम् । परसमया तह वि मणं तुह समयजाण न हरन्ति ।। ३९ !! [आकर्णिताः क्षणार्धं त्वयि स्थिरं ते कुर्वन्त्यनुरागम् । परसमयास्तथापि मनस्तव समयज्ञानां न हरन्ति ।। वाईहिँ परिग्गहिआ करन्ति विमुहं खणेण पविक्वम् । तुज्झ नया नाह महागयब्ब अन्नुन्नसंलग्गा ॥ ४० ॥ [वादि(जि)भिः परिगृहीताः कुर्वन्ति विमुख क्षणेल प्रतिपक्षम् । तव नया नाथ महागजा इवान्योन्यसंलमाः ।। पावन्ति जसं असमञ्जसा वि वयणेहि जेहि परसमया । तुह समयमहोअहिणो ते मन्दा बिन्दुनिस्सन्दा ॥ ४१ ।। [प्रानुवन्ति यशोऽसगअसा अपि वनयः परख गयाः । तव समयमहोदधेस्तानि मन्दा बिन्दुनिस्सन्दाः ॥ पइ मुक्के पोअम्मिव जीवेहि भवन्नवम्मि पत्ताओ। अणुवेलमावयामुहपडिएहि बिडम्बणा विविहा ॥ ४२ ॥ [स्वयि मुक्ते पोत इव जीवैभवार्णवे प्राप्ताः । अनुवेलमापदा(गा)मुखपतितैर्थिडम्बना विविधाः ॥ बुत्थं अपत्थिआगयमत्थभवन्तो मुहत्तवसिएण । छावट्ठीअयराई निरन्तरं अप्पइटाणे ॥ १३ ॥ [उषितमप्रार्थितागतमत्स्यभवान्तर्मुहूर्तमुक्तिन । पट्पष्टिसागरोपमानि (1) निरन्तरमप्रतिष्ठाने । सीउहवासधारानिवायदुक्खं सुतिक्खमणुभूअम् । तिरिअत्तणम्मि नाणावरणसमुच्छाइएणावि ।। ४४ ॥ [शीतोष्णवर्षधारानिपातदुःखं सुतीक्ष्णमनुभूतम् । तिर्यक्त्वेऽपि ज्ञानावरणसमवच्छादितेनापि ॥ अन्तोनिक्खन्तेहिं पत्तेहिं पिअकलत्तपुत्तेहिं । मुन्ना मणुस्सभवणाडएम निब्माइमा अका ॥ ४५ ॥