पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋषभपञ्चाशिका। १२९ शास्य इव बन्धवधमरणभानो जिन न भवन्ति त्वयि दृष्टे । अक्षैरपि ह्रियमाणा जीवाः संसारफलके ] अवहीरिआ तए पहु निन्ति निओगिकसङ्खलावद्धा । कालमणन्तं सत्ता समं कयाहारनीहारा ।। ३३ ॥ [अवधीरितास्त्वया प्रभो नयन्ति निगोद(योग)कशृङ्खलाबद्धाः । कालमनन्तं स त्वाः समं कृताहारनीहाराः ] जेहि तविआण तवनिहि जायइ परमा तुमम्मि पडिवत्ती । दुक्खाइँ ताइँ मन्ने न हुन्ति कम्मं अहम्मस्स ।। ३४ ॥ [यैस्तापितानां तपोनिधे जायते परमा त्वयि प्रतिपत्तिः । दुःखानि तानि मन्ये न भवन्ति कर्माधर्मस्य ॥] होही मोहच्छेडं तुह सेवाए धुवत्ति नन्दामि । जं पुण न बन्दिअव्वो तत्थ तुमं तेण झिज्जामि ॥ ३५ ॥ [भविष्यति मोहच्छेदस्तब सेवया ध्रुव इति नन्दामि । यत्युनर्न वन्दितव्यस्तत्र त्वं तेन क्षीये ॥] जा तुह सेवाविमुहस्स हन्तु मा ताउ मह समिद्धीओ! अहियारसंपया इव पेरन्तविडम्बणफलाओ ॥ ३६॥ [यास्तव सेवाविमुखस्य भवन्तु मा ता मम समृद्धयः। अधिकारसंपद इव पर्यन्तविडम्बनफलाः ॥] भित्तूण तमं दीयो देव पयत्थे जणस्स पयडे । तुह पुण विवरीयमिणं जइक्कदीवस्त निव्वडिअम् ॥ ३७॥ [भित्त्वा तमो दीयो देव पदार्थाजनस्य प्रकटयति । तव पुनर्विपरीतमिदं जगदेकदीपस्य निर्वृत्तम् ॥] मित्थत्तविसपसुत्ता सचेयणा जिण न हुन्ति किं जीवा । कन्नम्मि कमइ जइ कित्तिअंपि तुह वयणमन्तस्स ॥ ३८ ॥ मिथ्यात्वविषप्रसुप्ताः सचेतना जिन न भवन्ति किं जीवाः । कर्णयोः कामति यदि कियदपि त्वंद्वचनमन्त्रस्य ॥]