पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ काव्यमाला। पइँ नवरि निरभिमाणा जाया जयदप्पभजणुत्ताणा । वम्महनरिन्दजोहा दिद्विच्छोहा मयच्छीणम् ॥ २६ ॥ त्ययि केवलं निरभिमाना जगद्दर्पभजनोत्तानाः । मन्मथनरेन्द्रयोधा दृष्टिक्षोभा मृगाक्षीणाम् ॥] विसमा रागहेसा निन्ता तुरयच्च उप्पहेण मणम् । टायन्ति धम्मसारिहि दिढे तुह पक्यणे नवरम् ॥ २७ ॥ [विषमौ रागद्वेषौ नयन्तौ तुरगावियोत्पशेन मनः । तिष्ठतो धर्मसारथे दृष्दे तब प्रवचने निश्चितम् ॥] पञ्चलकसायचोरे सइसंनिहिआसि चक्रयगुरेहा । हुन्ति तुह चिअ चलणा सरणं भीआण भवरन्ने ॥ २८ ॥ प्रत्यलकपायचोरे सदासंनिहिताशि चवनरेखौ । भवतस्तवैव चरणौ शरणं भीतानां शबारण्ये ॥] तुह समयमरमट्टा भमन्ति सयलासु रुक्खजाईसु । सारणिजलं व जीवा ठाणहाणेसु वज्झन्तो ॥ २९ ॥ तब समयसरोभ्रष्टा नगन्ति सकलासु रू(घ)क्षजातिपु । सारणिजलमिव जीवा स्थानस्थानेषु बध्यमानाः ॥ सलिलिव्व पवयणे तुह गहिथे उद अहो विमुक्कम्मि । बच्चन्ति नाह कूवारहट्टयडिसंनिहा जीवा ।। ३० ।। सलिल इव प्रवचने तब गृहीते ऊर्ध्वमधो विद्युक्ते । ब्रजन्ति नाथ कूपारघघटीसंनिभा जीधाः ।। लीलाइ निन्ति सुक्खं अन्ने जह तिथिआ तहा न तुमम् । तह वि तुह मग्गलग्गा मग्गन्ति बुहा सिक्सुहाई ॥ ३१ ॥ [लीलया नयन्ति सुखमन्ये यथा तीथिका तथा न त्वम् । तथापि तब मार्गलमा मृगयन्ते बुधाः शिवसुखानि ] सारिव्व बन्धवहभरणभाइणो जिण ग हुन्ति पडू दिढे । अक्खहिंवि हीरन्ता जीवा संसारफलयम्मि ॥ ३२ ॥