पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋषभपञ्चाशिका । गृहीतवतमङ्गमलिनो नूनं दूरावनतैर्मुखरागः । स्थगितः प्रथमोत्पन्नतापसैस्तव दर्शने प्रथमे ॥] तेहि परिवेटिएण य वूढा तुमए खणं कुलवइस्स । सोहा विअडसत्थलघोलन्तजडाकलावेण ॥२०॥ तैः परिवेष्टितेन च व्यूढा लया क्षणं कुलपतेः । शोभा विकटांसस्थलप्रेसजटाकलापेन ॥] तुह रूवं पेच्छन्ता न हुन्ति जे नाह हरिसपडिहत्था । समणावि गयमणचिअ ते केवलियो जइ न हुन्ति ॥ २१॥ तब रूपं पश्यन्तो न भवन्ति ये नाथ हर्षपरिपूर्गाः । समनस्का अपि गतमनस्का इस ते केवलि नो यदि न भवन्ति ॥] पचानि असामन्नं समुन्नई जेहिं देवया अन्ने । ते दिन्ति तुम गुणसंकहासु हासं गुणा मज्झ ॥ २२ ॥ [प्राप्लान्यसामान्या समुन्नतिं यैर्दैवतान्य न्यानि । ते ददते तव गुणसंकथासु हासं गुणा मह्यम् ॥] दोसरहिअस्स तुह जिण निन्दावसरम्मि भन्गपसराए । वायाइ वयणकुसला वि बालिसाहुन्ति मच्छरिणो ।॥ २३ ॥ दोषरहितस तव जिन निन्दावसरे भमप्रसरया । वाचा वचनकुशला अपि वालिशायन्ते मत्सरिणः ।।] अणुरायपल्लविल्ले रइवस्लिफुरन्तहासकुलुमम्मि । सवताविओ वि न मणो सिङ्गारवणे तुह लीणो ॥ २४ ॥ [अनुरागपल्लववति रतिवल्लीस्फुरद्धासकुसुमे । तपरतापितमपि न मनः शृङ्गारवने तव लीनम् ॥] आणा जस्स विलइआ सीसे सेसव्व हरिहरेहिं पि । सो वि तुह झाणजलणे मयणो मयणं विज विलीणो ॥ २५॥ [आज्ञा यस विलम्बिता शीर्षे शेषेव हरिहराभ्यामपि । सोऽपि तव च्यानज्वलने मदनो मदन इव विलीनः ।।]