पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ काव्यमाला। उसामिआ अणज्जा देसेसु तुए पवन्नमोणेण । अभणन्तच्चिअ कर्ज परस्स साहन्ति सप्पुरिसा ॥ १३ ॥ [उपशमिता अनार्या देशेषु तया प्रपन्नमानेन । अभणन्त एव कार्ये परस्य साधयन्ति सत्पुरुषाः ॥ मुणिणो वि तुहलीणा नमिविनमी खेअराहिवा जाया । गुरुआण चलणसेवा न निष्फला होइ कझ्यावि ।। १४ ॥ [सनेरपि तबालीनी नामिविगमी पेचरानिपी जाती। गुरूणां चरणसेवा न निष्फला भवति कदाचनापि ॥] भदं से सेअंसस्स जेण तवसोसिओ निराहारो। परिसन्ते निव्वइओ मेहेण व वणदुमो तं सि ॥ १५ ॥ भद्रं तस्य श्यसो येग तप:शोपितो निराहारः। वर्षान्त नि पितो मेघेनेव बनगुगस्त्वमसि ॥] उप्पन्न विमलनाणे तुमम्मि भुवणस्स विअलिओ मोहो । सेलुग्गयसूरे वासरम्मि गयणस्स व तमोहो ॥ १६ ॥ [उत्पन्नबिमलज्ञाने त्वयि भुवनस्य विगलितो मोहः । सकलोद्वतसूर्य वासरे गगनसेव तमोघः ॥] पूआवसरे सरिसो दिट्ठो चक्कस्स तं पि भरहेण । विसमा हु विसयतिला गुरुआण वि कुणइ मइमोहम् ॥ १७ ॥ [पूजावसरे सदृशः सदृष्टश्चक्रस त्वमपि भरतेन । विषमा खल्लु विषयतृष्णा गुरूणामपि करोति मतिमोहम् ॥] पढमसमोसरणनुहे तुह केवलसुरवहूकउज्जोआ । जाया अम्गेइ दिसा सेवासयमागयसिहि व्व ॥ १८ ॥ [प्रथमसमवसरणमुखे तब केवलसुरवधूकृतोहयोता । जाता आग्नेयी दिशा सेवावयमागतशिखीव ॥] गहिअक्यमङ्गमलिणो नूणं दूरोणएहि मुहराओ । तइओ पढमुल्लअतावसेहिँ तुह दंसणे पढमे ॥ १९ ॥