पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋषभपश्चाशिका । १२५ [स्वयि चिन्तादुर्लभमोक्षसुखफलदेऽपूर्वकल्पद्रुमे । अवतीर्णे कल्पतरवो जगहुरो हृीस्था इत्र प्रोषिताः ॥] अरएणं तइएणं इमाइ ओसप्पिणीइ तुइ जन्मे । कुरिअं कणगमएणं व कालचक्किपासम्मि ॥ ७ ॥ [अरकेण तृतीयेणासामवसर्पिण्यां तब जन्मनि । स्फुरितं कनकमयेनेव कालचक्रैकपाचे ॥] जम्मि तुमं अहिसित्तो जत्थ य सिवसुक्खसंपयं पत्तो। ते अट्ठावयसेला सीमामेला गिरिकुलस्स ॥ ८॥ [यत्र त्वमभिषिक्तो यत्र च शिवमुखसंपदं प्राप्तः । ताक्टापदशैलौ शीर्षापीडौ गिरिकुलस्य ॥] धन्ना सविमयं जेहिं झत्ति कयरज्जमनणो हरिणा । चिरधरिअनलिणपत्ताभिसेअसलिलेहि दिवोसि ॥ ९ ॥ धन्याः सविस्मयं यैर्सगिति कृतराज्यमजनो हरिणा । चिरधृतनलिनीपत्राभिषेकसलिलैदृष्टोऽसि ॥] दाविअविज्जासिप्पो बजरिआसेसलोअववहारो। जाओसि जाण सामिअ पयाउ ताओ कसत्थागो ॥१०॥ दर्शितविद्याशिल्पो व्याकृताशेषलोकव्यवहारः । जातोऽसि यासां स्वामी प्रजास्ताः कृतार्थाः ॥] बन्धुविहत्तवसुमई बच्छरमच्छिन्नदिन्नघणनिवहो । जह तं तह को अन्नो निअमधुरं धीर पडिबन्नो ॥ ११॥ बन्धुविभक्तवसुमतीको वत्सरमच्छिन्नदत्तधननिवहः । यथा त्वं तथा कोऽन्यो नियमधुरा धीर प्रतिपन्नः ॥] सोहसि पसाहिअंसो कजलकसिणाहिँ जयगुरु जडाहिं । उवगूढविसजिअरायलच्छिवाहच्छडाहिं वा ॥ १२ ॥ शोमसे प्रसाधितांसः कजलकृष्णाभिर्जगद्गुरो जटामिः । उपगूढविसर्जितराजलक्ष्मीबाष्पच्छटामिरिव ॥]