पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला।


महाकविश्रीधनपालप्रणीता ऋषभपञ्चाषिका। जय जन्तुकप्पपायव चन्दायव रामपळ्यवणस्स | सयलमुणिगामगामणि तिलोअचूडामणि नमो ते ॥ १॥ [जय जन्तुकल्पपादप चन्द्रातप रागपजवनय । सकलगुनिग्रामग्रामणी स्त्रिलोक-चूडामणे नमसे ॥] जय रोसजलणजलहर कुलहर वरनाणदसणसिरीणम् ।। मोहतिमिरोहदिणयर नयर गुणगणाण उपराणम् ॥ २ ॥ रोपज्वलनजलधर कुलगृह वरदानदर्शनानियोः । मोहतिमिरौधदिनकर नगर गुणगणानां पौरागाम् ॥] दिवो कहँवि विहडिए गण्ठिम्मि कवाडसंपुडघणम्मि । मोहन्धयारचारयगएण चिण दिणयस्व तुमम् ॥ ३ ॥ दृष्टः कथमपि विघटिते अन्थों कपाटसंपुरथने । मोहान्धकारचारलगतेन जिन दिनकर इव त्वम् ॥ भविअकमलाण जिणरवि तुह दंसणपहरिसूससन्ताणम् । दडबद्धा इव विहन्ति मोहतमममरचन्दाई ॥४॥ [भव्यकमलानां जिनरवे त्वदर्शनप्रहाच्छुसताम् । दृद्धबद्धा इव विघटन्ते मोहतमोभ्रमरवृन्दामि ॥] लहत्तणाभिमाणो सबो सबसुरविमाणस्स। ए नाह नाहिकुलगरधरावठारम्मुहे नहो ॥ ५॥ [प्रधानत्वाभिमानः सर्वः सर्वार्थसुरविमानस । त्वयि नाथ नाभिकुल । 'गृहावतारोन्मुखे नष्टः ॥] एह चिन्तादुल्लहमुक्खसुक्खफलए अउबकप्पलुमे । अवइन्ने कप्पतरू जयगुरु हित्था इव पउत्था ॥ ६ ॥ १. अस्सा ऋषमपञ्चाशिकाया: सटीक पुस्तकद्वयमस्माभिरधिगतम्, तत्र प्रथम जीर्णतरं पत्रद्वयात्मकं संवेगिसाधुवरश्रीशान्तिविजयमुनिभिर्वतम, द्वितीयं भगवानदास. श्रेटिना सुरतनगरास्वहितं नवीनं नातिशुद्धं च. २. कारागारगोन