पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । संपत्तिकारणममङ्गलमूलकीलं सेवन्ति के न भगवन्तमचं हरन्तम् ॥ १९ ॥ आयासभङ्गडमरामयसंपराय- चोरारिमारिविरहेण चिराय देव । भूमण्डले सुनगरानिगमा (१) विहार- चारेण ते परममुद्धवमामनन्ति ॥ २० ॥ निःसङ्ग निःसमर निःसम निःसहाय निराग नीरमण नीरस नीररंस । हे वीर धीरिमनिवासनिरुद्धघोर- संसारचार जय जीवसमूहबन्धो ॥२१॥ उल्लासितारतरलामलहारिहारा नारीगणा बहुविलासरसालसा मे । संसारसंसरणसंभवभीनिमित्तं चिचं हरन्ति भण किं करवाणि देव ॥ २२ ॥ इच्छामहासलिलकामगुणालवालं चिन्तादलं समलचित्तमहीसमुत्थम् । संभोगफुल्लमिव मोहतलं लसन्तं हे वीरसिन्धुर समुद्धर मे समूलम् ॥ २३ ॥ संपन्नसिद्धिपुरसंगममङ्गलाय मायोरुवारिरुहिणीवरकुञ्जराय । वीराय ते चरमकेवलपुंगवाय कामं नमोऽसमदयादमसत्तमाय ।। २४ ।। हे देव किंकरमिमं परिभावयेह मञ्जन्तमुद्धरजवे भवसिन्धुपूरे । उत्तारणाय कुरु वीर करावलम्ब भूयोऽसमञ्जसनिरन्तरचारिणो मे ॥ २५ ॥