पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

स्तुत्पत्त्यधिकारः ] पूर्वार्धे षड्विंशः पटलः । मयि ब्रह्मादयो देवा वसन्तः सन्तु पूजिताः ।

श्रुत्वैतच्छूलहस्तोऽपि प्राह वस्तुं वरं त्वया ॥ ११७ ॥ 

वृतोऽहं यत् ततो नासा वास्तुपोऽसि तथास्तु ते ।

वसेर्धातोर्निवासार्थादाबस त्वं वसुन्धराम् ॥ ११८ ॥ 

वसन्तु च त्वयि प्रीताः शतानन्दादिदेवताः । अद्यप्रभृति भूलोके देवं वान्यच्च मानुषम् ॥ ११९ ॥

कुर्वते वास्तु वासार्थं प्रथमं त्वां यजन्तु 1
पुष्पैश्च धूपदीपैश्च बलिभिश्च विलक्षणैः ॥ १२० ॥
त्वं च त्वद्देहसंस्थाश्च पूज्याः स्युर्देवताः क्रमात् ।
एवं मयैव विहितं कुर्वतां वास्तुपूजनम् ॥ १२१ ॥
दानवेश्मादौ वसतां सन्तु सम्पदः । 

अकृत्वा वास्तुयजनं प्रासादभवनादिकम् ॥ १२२ ॥ कृतं तदासुरं सर्वं भूयात् तत्र च यत् कृतम् ।

इति दत्त्वा वरं देवः शुक्रवास्तुपयोः पृथक् ॥ १२३ ।.
वस्तुं देवान् नियुज्यास्मिंस्तत्रैवान्तरधीयत । 

यद्देशदिङ्मुखं श॒म्भोः प्रणतः पातितोऽसुरः ॥ १२४ ॥ शुक्रेण देवैरुषितं तदैवाभूद् विभोर्वरात् ।

तथैवाधोमुखोऽद्यापि वास्तुरीशानदिक्छिराः ।। १२५ ॥
प्रसार्य पादौ नैऋत्यामधिशेते स्म काश्यपीम् ।

१५३ इत्थं हि वास्तोष्पतिना पुरेशाल्लब्धं वरं तद् यदभूदभीष्टम् ।

इष्टो विमानादिविधावर्तस्तद्यज्ञः सुराणामपि मानवानाम् ॥ १२६३

इति श्रीमदीशान शिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे देशकालकर्षणशल्योद्धारवास्तूत्पत्तिविधि- पटल: षड्विंशः ।