पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अत्रास्य पूजां विदधीत वास्तौ वास्तोष्पतेस्तद्गतदेवतानाम् । तन्नामभिश्चाप्यथ वक्ष्यमाणैर्द्रव्यैर्यथावच्च बलिं विकीर्य ॥ १ ॥ उद्दिष्टदेशे नवगोमयाम्भस्सेकोपलिप्ते चतुरश्रमादौ । कृत्वाष्टंधा तद् विभजेदथैवमुक्तं चतुष्षष्टिपदं तु तत् स्यात् || २ || तस्मिन् विभक्ते नवधा तु सूत्राण्यास्फाल्य शालीयकपिष्टमिश्रम् । एकोत्तराशीतिपदं तदुक्तं देवालयानामपि भूमिपानाम् ॥ ३ ॥ कृत्वा चतुष्षष्टिपदं तु तस्य कोणेषु सूत्रे विनिवेश्य तस्मिन् । मध्ये पदानां हि चतुष्टये स्याद् ब्रह्मामिपूज्यस्तदनन्तरं च ॥ ४ ॥ प्राक् कोष्ठयुग्मे स मरीचिनामा याम्ये विवस्वान् वरुणे च मित्रः । महीधरः सौम्यपदद्वयस्थः कोणार्धयुग्मेषु वदामि देवान् ॥ ५ ॥ सावित्रः सविता च वहिहरिति स्यातां पदार्धे गता- विन्द्र श्वेन्द्रजयश्च राक्षसदिशि ख्यातावथो मारुते । रुद्रो रुदजयस्तथेशदिशि चाप्यापापवत्साह्वयौ बाह्ये कोणचतुष्टयेऽपि च पुनर्वक्ष्यामि देवाष्टकम् ॥ ६ ॥ शर्वः स्कन्दोऽर्यमाह्वश्च जम्भकः पिलिपिञ्जकः । चरकी च विदारी च पूतना पापराक्षसी ॥ ७॥ अथ प्रान्तचतुष्पादीद्वात्रिंशत्कोष्ठदेवताः । प्रागादिक्रमशो ज्ञेयाश्चतुर्थैव चतुर्दिशम् ॥ ८ ॥ प्राध्यामीशानपर्जन्यजयन्तेन्द्रार्क सत्यकाः । भृशान्तरिक्षाचित्यष्टौ देवताः स्युः प्रदक्षिणम् ।। ९ ।। अग्निः पूषाथ वितथो यमश्च गृहरक्षकः । गन्धर्वभृङ्गराजौ च मृगांख्योऽपि च दक्षिणे ॥ १० ॥ निर्ऋतिवारिकश्च सुप्रीववरुणावपि । पुष्पदन्तासुरौ शोषः पापयक्ष्मा च पश्चिमे ॥ ११ ॥ मारुतो नागमुख्यौ च भल्लाटश्च निशाकरः । अर्गलश्च दितिस्तद्वददितिश्चोत्तरस्थिताः ॥ १२ ॥