पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे सप्तविंशः पटलः । ईशानेऽस्य शिरो निवेशितमभूद् वास्तोष्पतेर्मारुत वह्नौ चापि करद्वयं पदयुगं नक्तञ्चरे स्थापितम् । पर्जन्यो नयनेऽदितिश्च वदनेऽस्यापापवत्सौ गले कर्णे चापि दितिर्जयन्तसहिताविन्द्रार्गलावंसयोः ॥ १३ ॥ सूर्यश्चापि निशाकरश्च भुजयोभल्लाटसत्यादिभिः सावित्रश्च तथैवः रुद्रसहितस्तपार्श्वयोः संस्थितौ । नाभौ स्याच्चतुराननोऽस्य कुचयो भूभृन्मरीचिस्तथा मित्रश्चापि विवस्वता तदुदरे मुह्येन्द्रकश्चापरः ॥ १४ ॥ ऊर्वोरस्य तु जङ्घयोश्च निहिताः गन्धर्वपूर्वास्त्रयो दौवार: सुगलस्तथैव वरुणः शिष्टास्तु पार्श्वस्थिताः । एतस्माद् गर्भविन्यासं वास्त्वत्रेषु न कारयेत् | अज्ञानाद् वा यदा कुर्यात् तदा सर्चविनाशकृत् ॥ १५॥ ईशानपूजा तु घृताक्षताद्भिः पर्जन्यकस्योत्पलमन्धतोयैः । पीता जयन्तस्य भवेत् पताका रक्तान्नदीपैश्च यजेन्महेन्द्रम् ॥ १६ ॥ सूर्यस्य पीतान्नवितानकाभ्यां सत्यस्य साज्येन तथैौदनेन । गोधूमकान्नेन भृशस्य पूजा कर्त्यान्तरिक्षस्य तु मांसमाषैः ॥ १७ ॥ अग्निं सुचाभ्यर्च्य तथैव लाजैः पूषाख्यामिष्ट्वा वितथं च हेम्ना । मध्वोदनाभ्यां गृहरक्षकास्यं मांसौदनाभ्यां यममर्चयेच्च ॥ १८ ॥ गन्धर्वमिष्ट्वा कुसुमैः सगन्धैः स्यात् पक्षिजिह्वा त्वथ भृङ्गराजे । पूजा मृगस्यापि तिलैर्यवैर्वा सिद्धं निर्ऋत्यै कुसरं यथावत् ॥ १९ ॥ दौवारिकं शोभनदन्तकाष्ठैः सुग्रीवमिष्ट्वा तु यवैः सधूपैः । स्तम्बैः कुशानामपि पुष्पदन्तं तद्वज्जलेशं सितपुण्डरीकैः ॥ २० ॥ मध्वक्षताभ्यामसुराय पूजा शोषाय चान्नं घृतमिश्रितं स्यात् । नीवारकान्नं त्वथ पापयक्ष्मण्याज्येन वायोरपि मण्डकाः स्युः ॥ २१ ॥ नागप्रसूनैरपि नागपूजां कुर्यात् तु मुख्याय तु मोदकैश्च । भल्लाटसंज्ञस्य समुद्गमन्नं सोमाय राज्ञे मधुपायसाज्यम् ॥ २२ ॥ वास्तुपूजाधिकारः] २५५