पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२५६ ईशान शिवगुरुदेवपद्धतौ शाल्यक्षतैरर्गलमर्चयित्वा संरक्तशाल्यन्नघृतैर्दितिं च । [क्रियापादः माषान्नभक्ष्यैरदितिं यथावद् द्वात्रिंशदित्थं क्रमशोऽर्चयित्वा ॥ २३॥ आपस्तु दुग्धेन तथापवत्सः पूज्यस्तु दध्ना घृतलड्डुकैश्च । सावित्रमिष्टा तु कुशैर्गुलान्नैस्तथा सवित्रे यजनं विदध्यात् ॥ २४ ॥

हारिद्रमन्नं सघृतं तथेन्द्रे शुद्धान्नमेवेन्द्रजयाय शस्तम् ।
रुद्राय मांसं विहितं तु पक्कं मांसं तथा रुद्रजवे त्वपक्कम् ॥ २५ ॥
अथाभिपूज्याः समरीचिकायास्ते लड्डुकालोहितशुक्कभक्तैः ।
'तथैव माषैः सघृतैर्यथावत् स्वस्वप्रदेशे विधिवत् क्रमेण ॥ २६ ॥ ब्रह्माणमाज्याक्षतपञ्चगव्यैः पुष्पैः सगन्धैश्वरुणा तिलैश्च ।
सम्पूज्य तु प्राग् घृतपायसेन शर्वाह्वयं स्कन्दम थो यजेत ॥ २७ ॥
याम्येडर्यम्णे समांसाज्यं ततः पीतस्रगामिषे । 

जम्भका तु वारुण्यां पिलिपिज्जाय चोत्तरे ॥ २८ ॥ सान्द्रलोहितपुष्पान्नैर्बलिमेित्थं प्रदापयेत् । मांसौदनघृतापूपैरैशान्यां चरकीबलिः ॥ २९ ॥ बाह्ये पित्तेन मांसेन विदार्ये वह्निदिग्बलिः |

पूतनायास्तु राक्षस्यां दधिरक्तोदनैर्दिशि ॥ ३० ॥
क्षीरपित्तास्थिरक्तान्नैर्वायव्यां प्राप्य राक्षसीम् ।
यजेत् सर्वान् स्वनाम्नैव नमोन्तं सोपचारकम् ॥ ३१ ॥
बाह्ये त्वष्टविधेभ्योऽथ भूतेभ्यो बलिमाहरेत् ।
प्रत्येकमुक्तद्रव्याणामलाभे कुसुमाक्षतैः ॥ ३२ ॥

सुगन्धधूपदीपैश्च शुद्धान्नेन स्मृतो बलिः । स्वैर्नामभिस्तु प्रणवादियुक्तैर्नमोन्त कैरर्चनमेषु कृत्वा । पञ्चोपचौरैर्निशि शुक्लवासा विशुद्धभावस्तु बलिं प्रदद्यात् ॥ ३३ ॥ इत्थं वास्तुशरीरस्था देवताः सम्यगर्चिताः ॥ ३४ ॥ तत्तत्कर्मसु संसिद्धिं प्रयच्छन्ति च शान्तिकम् ।

एकाशीतिपदेषु पूर्ववदमुं विन्यस्य वास्तोष्पतिं

मध्ये तस्य तु वेधसं नवपदेष्वभ्यर्च्य तद्वाह्यतः ।