पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

भूक्षणाधिकारः] उत्तरार्धे त्रयोविंश: पटलः । तिलकैः केतकीकुन्दैः पद्माढ्यैश्च जलाशयैः । कौबेर्यामन्विता भूमिः सुपद्मा प्राक्प्लवा भवेत् ॥ ९ ॥ अन्धेः समीपे वा नद्याः सुतीर्थसलिलाशया ।

यज्ञियैः फलवृक्षैश्च पश्चिमस्थैरलङ्कृता ॥ १० ॥ 

क्षेत्रैर्दक्षिणसंस्थैश्च भद्रा भूमिः सुखप्रदा ।

स्नुहिश्लेष्मातकैरर्कैः पीलुवेणुविभीतकैः ॥ ११ ॥
अन्विता सोषरा रूक्षा परुषा शर्करोपलैः ।
श्येनगृध्रवराहर्क्षकाकगोमायुसंकुला ॥ १२ ॥
धूम्रा नाम मही निन्द्या शोकदुःखभयावहा ।
न तत्र स्थापयेल्लिङ्गं न मन्त्रं साधयेदपि ॥ १३ ॥
चातुर्वर्ण्यजनस्तत्र न वासमभिरोचयेत् ।

भुजङ्गवक्रा शूलाभा मध्यनिम्ना त्रिकोणका ॥ १४ ॥

शूर्पाभा कूर्मपृष्ठाभा षडश्रा निर्जलाथवा ।
यमवह्निमरुद्रक्षोदिक्प्लवा नित्यकर्दमा ॥ १५ ॥
चण्डवाताहता नित्यं वामावर्तजला च या । 

दुर्गन्धा केशकीटास्थिभस्मवल्मीकदूषिता ॥ १६ ॥

सङ्कीर्णा नाम सा भूमिः सर्ववर्णैर्विगर्हिता ।
विप्रादिवर्णभेदेन चतुर्धा भूरथोच्यते ॥ १७ ॥
श्वेताज्यगन्धा मधुरा कुशकाशैरलङ्कृता ।
सौम्येशानप्लवैः स्निग्धा पलाशौदुम्बरान्विता ॥ १८ ॥
चतुरश्राकृतिः प्रोक्ता विप्रभूमिस्तु शान्तिदा ।

रक्ता रुधिरगन्धा या कषाया प्राक्लवा मही ॥ १९ ॥ साश्वत्था क्षत्रिया प्रोक्ता व्यासाष्टांशाधिकायता । पीता गोमूत्रगन्धाढ्या तिक्तावाम्लरसा च या ॥ २० ॥ प्राक्लवा लक्षवृक्षाव्या षडंशाधिकमायता । वैश्यभूमिः समुद्दिष्टा नानासस्यविभूषिता ॥ २१ ॥ २२७