पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२१८ ईशानशिवगुरुदेवपद्धतौ कृष्णा या मधुगन्धा भूः कटुका प्राक्प्लवोदका ।

शूद्रजातिरिति ज्ञेया हाथवा पश्चिमप्लवा ॥ २२ ॥
गोवीथी प्राक्लवा भूमिरग्निनिम्ना तथानला । 

याम्या यमप्लवा ज्ञेया नागवीथिस्तु नैर्ऋते ॥ २३ ॥ पश्चात्प्लवा वारुणी स्यात् भूतवीथिर्मरुत्प्लवा । धनबीथिः सौम्यनिम्ना धान्यवीथिः शिवप्लवा ॥ २४ ॥

विप्रादीनां च देवानां प्रागैशान्योत्तरप्लवाः ।

[क्रियापादः शस्ताः स्युर्वीथयः शेषा वर्ज्याः स्युरशुभा यतः ॥ २५ ॥

इत्थं भूमेस्तु लक्ष्मोक्तं सामान्येनाथ कथ्यते ।
कुशशैल विशिष्टाद्रेतीर्थक्षेत्रवनाश्रया ॥ २६ ॥ 

न्यायेनैवर्जिता शस्तप्लवा वर्णसमा समा । अलाभे घवला रम्या सर्ववर्णहितावहा ॥ २७ ॥

अगर्हानूषरा सर्पव कान्त्य जवर्जिता ।
श्मशानाङ्गाररहिता सुस्वादुसलिलान्विता ॥ २८ ॥
न्यग्रोधोदुम्बराश्वत्थलक्षाः पूर्वादिगाः शुभाः ।

सर्वत्र केसराश्चूताः पुन्नागा नागडाडिमाः ॥ २९ ॥ नसाश्चम्पकाः पूगा नालिकेराश्च शोभनाः । प्राच्यां निषिद्धो हि गिरिस्तच्छाया ह्रुदये रवेः ॥ ३० ॥ यत्रापतति तत्रापि ग्रामाद्यं न प्रशस्यते । अम्भः कुम्भगतं श्रेष्ठं मध्यमं मीनमेषयोः ॥ ३१ ॥ मकरे चषे नीचं ग्रामादेरालयस्य वा । धान्यपूर्णामकुम्भं तु निघायेष्ट्वास्य चोपरि ॥ ३२ ॥ आमेशरावे कुडुबं गव्यमाज्यं विनिक्षिपेत् । चतुर्दिक्षु क्षिपेद् वर्तीः शुद्धाः कार्पासिवस्त्रजाः ॥ ३३ ॥ सितरक्तपीतकृष्णाश्चतस्रः समवर्तिताः । ऐन्द्रदक्षिणाम्याप्यवर्त्यों विप्रादिकाः क्रमात् ॥ ३४ ॥