पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

शङ्कुच्छायाधिकारः] तद्यथा उत्तरार्धे चतुर्विंश: पटलः । पुरुषाद्यैस्तु जातीयैर्युक्तास्तन्मन्त्रमन्त्रिताः । सङ्कल्प्य ज्वालयेद् दीपान् गन्धाद्यैः पूजयेदपि ॥ ३९ ॥

याममात्रावधिं कृत्वा सुलिप्ते भूतले न्यसेत् ।

यस्य वर्णस्य या वर्ती सा ज्वलन्ती सुखावहा ॥ ३६ ॥

निर्वापिता चेद् वर्ज्या स्याद् विमानकरणादिषु ।
ज्वलन्ति यदि सर्वास्ताः सर्ववर्णसुखावहाः ॥ ३७ ॥
हस्तमात्रं समं ल्नातं तन्मृदा पूरयेत् पुनः ।
मृत्स्नयाधिकया श्रेष्ठा समया मध्यमा हि भूः ॥ ३८ ॥
न्यूनया त्वधमा त्याज्या त्रिधैवं परिकल्पयेत् ।
तत्स्वातं वा जलापूर्णं कृत्वा पदशतं व्रजेत् ॥ ३९ ॥
पुनरागच्छतः प्राग्वत् पूर्णं चेद् भूमिरुत्तमा ।

यवन्यूना मध्यमा स्यात् त्याज्या न्यूना ततोऽधिकम् ॥ ४० ॥ एवं विचार्य रहितां कथितैश्व दोषः शस्तैर्गुणैश्च सहितां धरणीं सुरम्याम् ।

तस्यामभीष्टफलसिद्धिकरं विदध्याद्

यागं शिवस्य भवनं च यथोक्तमार्गात् ॥ ४१ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापदे भूलक्षणपटल त्रयोविशः ।

अथ चतुर्विंशः पटलः । अथोत्तरायणस्थेडर्के प्रशस्ते दिवसोदये । गृहीतवास्तुं खात्वा तु शल्यमुद्धृत्य शोधयेत् ॥ १ ॥ सर्वतः सुसमं कृत्वा स्थलं दर्पणसन्निभम् । तन्मध्ये दण्डमात्रं वा जलावस्थानतः समम् ॥ २ ॥ तद्यथा- सच्छिद्रमध्यं तु घटं भाराम्बुपरिपूरितम् । यन्त्रिकाधारगं कृत्वा स्थलमध्ये समं न्यसेत् ॥ ३॥ 2. न्यसेत् तद् यथा क. पाठः १२९