पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२२६ ईशानशिवगुरुदेव अत्रादिद्वारलोकेशान् स्वेषु स्थानेषु योजयेत् ।

एतद् दामनकं पर्व कृत्वा चण्डं च पूजयेत् ॥ ७० ॥
गोमयाम्बुविलिप्तायां क्षितौ नित्यं यजेच्छिवम् ।

इत्थं वसन्तविहितं सवसन्तयागं प्रोक्तं तदन्तमिह दामनकं हि पर्व 1

यद्वद् वसन्ततिलकं सुमनोभिरामं

द्वन्मनोभिलषितान् फलतीह कामान् ॥ ७१ ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे दमनकपर्व विधिपटलो द्वाविंशः ॥ अथ त्रयोविंशः पटलः । अथ भूः सर्ववर्णानामुपजीव्या तथाश्रया ।

प्रतिष्ठादिक्रियाचक्रं यतो यस्यां प्रवर्तते ॥ १ ॥

तस्मात् तल्लक्षणं सम्यक् संक्षेप दिह कथ्यते ।

पुण्यक्षेत्र नदीतीर्थ पर्वताद्यन्विता मही || २ ||
प्रयच्छत्यधिकां सिद्धिं यतस्तामाश्रयेद् बुधः । 

स्वतः कृष्णमृग़ैर्युक्ता कुशकाशैरलङ्कृता ॥ ३ ॥

वेदविद्भिर्द्विजैर्जुष्टा यज्ञियैस्तरुभिर्वृता । 

प्रागुदक्प्रवणा रम्या प्रभूतसलिलाशया ॥ ४ ॥ नीरन्ध्रा चैव सुस्निग्धा समित्पुष्पफलान्विता ।

स्वारामगोकुलकुला भूः सामान्या प्रशस्यते ॥ ५ ॥
पूर्णा सुपद्मा भद्रा च धूम्रा चेति चतुर्विधा ।
भूमिः स्यादानुपूर्येण तासां लक्षणमुच्यते ॥ ६ ॥ 

अङ्कोलाशोकबकुलशिंशपानिम्बकिंशुकैः । माधवी गुल्मनिष्पावैः संयुक्ताल्पजलाशया ॥ ७ ॥ पूर्णा (स्यात्) पुष्टिदा भूमिः पर्वतानूपशाविनी ।

चन्दनागरुकर्पूरकदम्बार्जुनकेसरैः ॥ ८ ॥

३. 'ज्ञ' ख. पाठः, [क्रियापादः