पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

दमनकपर्वाधिकारः ] उत्तराद्वाविंशः पटलः । सकलीकृत्य दमनं स्वशिरस्य धिरोपयेत् । निर्गत्य बहिराचम्य प्रविश्याथोपविश्य तु ॥ ६१ ॥

आसनादिक्रमाच्छम्भुं यजेद् दमनकाङ्कुरैः ।
तत्पञ्चाङ्गैस्तु सद्यादिक्रमेणारोपयेच्छिवे ।। ६२ ।। 

पञ्चाङ्गैः पिण्डितैः पश्चात् पञ्चब्रह्मभिरर्चयेत् ।

पुनर्दमनपञ्चाङ्गैर्गन्धदूर्वाक्षतान्वितम् ॥ ६३ ॥ 

अञ्जलिं सम्यगापूर्य ध्यायेद् देवं सदाशिवम् । शिवविद्यात्मतत्त्वैस्तु पवित्रकविधानवत् ॥ ६४ ॥ क्रमादारोपयेच्छम्भोर्दमनस्याञ्जलित्रयम् ।

पुनश्चतुर्थं चापूर्य साक्षतं दमनाञ्जलिम् ॥ ६५ ॥ 

ओं मखेश्वराय मखं पूरय पूरय शूलपाणये नमः । १२५ अस्यान्ते प्रणवमूलाभ्यां सर्वतत्त्वाधिपतये शिवाय नमः इत्यारोपयेत् । अथारात्रिकमुत्तार्य महानिवेद्यं दत्त्वाग्नौ हविर्हुत्वा दमनकेन परिधिविष्टरगता- नाराध्याभावापे शिववत् स्रुचा दमनकमारोप्य विद्यापीठे च स्वमन्त्रेण तदनु स्वगुरौ सति वसनविभूषणादिभिर्दमनकेन च तमाराध्य दीक्षितलिङ्गिद्विजब- न्धुजनानां दमनकं दत्त्वा यथायोग्यं भोजयित्वा दक्षिणाभिर्दानेन च सर्वमर्थिंजनं परितोष्यानेन दमनकाञ्जलिर्देवं प्रार्थयेत् । भोम् देवदेव ! जगन्नाथ ! वाञ्छितार्थप्रदेश्वर ! | हृदिस्थान पूरयेः कामान् मम कामेश्वरीप्रिय ॥ ६६ ॥ प्रणवमूलयुतं सौम्याय शिवाय नमः इति काम्याञ्जलिं शिवपादयोः पादाम्बुजेष्वारोप्य (!) दामनकपूजाफलं च निवेद्य पुनरेवं प्रार्थयेत् ।

भगवन्नतिरिक्तं वा हीनं वा यन्मया कृतम् ।

सर्वं तदस्तु सम्पूर्ण दामनं पर्व ते विभो ! ॥ ६७ ॥ इति विज्ञाप्य देवेशमग्निस्थं मण्डले शिवे । संयोज्य तं च लिङ्गस्थे कुम्भस्थं च सदाशिवम् ॥ ६८ ॥ आयोज्य वहृित्पद्मे नत्वा स्तुत्वा महेश्वरम् । प्रणिपत्य क्षमस्वेति यथापूर्वं विसर्जयेत् ॥ ६९ ॥ T