पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ आर्यभटीये सभाष्ये उचनीचवृत्तावयवानां सर्वेषां मध्यगतितुल्यैव कलागतिरिति प्रागुक्तमिहा नुसन्धेयम् । किवं उच्चनीचवृत्ते यद् ग्रहस्य परिवर्तनमुक्तम् , तदेव मध्यम भोगात् स्फुटभोगस्य भेदकारणम् । श्रमणं च मान्दे स्ववृत्तकक्ष्यायां श्रा तिलोम्येनैव ग्रहस्य । तत्र हेतुग्रीहस्य खोचाच्छीघ्रगतित्वम् । यतः प्रति मण्डलगत एव अह्नः खवृत्तकक्ष्यायां केन्द्रचारं भ्रमति, तत उच्चाच्छीघ्र गतेरुच्चनीचवृत्तस्योच्चयोगानन्तरं ग्रहेण तत्प्रतिमण्डलसम्पातयोरुच्च रेखासन्न एव भाव्यम् । कक्ष्याप्रतिमण्डलगयोर्मध्यमस्फुटग्रहयोयजनगति साम्यात् तत्स्थस्य ग्रहस्य कक्ष्याद्धलाद् बहिर्गतत्वाद् भगोलकलागते रल्पीयस्वात् प्रातिलोम्यं चोच्चनीचवृचस्य कक्ष्यामण्डलभ्रमणापेक्षया । उभयोः प्रातिलोम्यात् तद्वियोग एव ग्रहस्य प्राग्गमनम् । एवमुच्च नीचर्चेत्तस्योध्यें चरतो ग्रहस्य प्राग्गत्यानयनम् । अधोखे स्ववृत्ता पेक्षयैव प्रातिलोम्यं भ्रमणस्य । तथापि भगोलापेक्षयानुलोमगतिरेव । तत स्तत्संयोग एव प्राग्गमनम् । कुतस्तदा भोलापेक्षया प्राग्गतिः । उच नीचवृत्ते यन्मध्यस्त्रविषरीतदिक्कं व्यासस्त्रं तस्य प्रत्यगग्रे हि प्रथमपदान्ते ग्रहः । द्वितीयपदे ततः प्रागेव कोट्युझमज्याफलान्तरे । एवं तृतीयध्दान्तं यावत् प्रथमपदान्तस्फुटसुत्रात् तात्कालिकं स्फुटसूत्रं प्राक् प्राग्विप्रकृष्यते । तत्रापि द्वितीयपदान्तं यावदुत्क्रमज्यानुसारी विप्रकर्षः । तृतीये तद्भुजा ज्यानुसारी । चतुर्थे पुनः तृतीयपदान्तस्त्रात् प्रत्यगेव तात्कालि(कं) स्फुटसूत्रं विप्रकृष्यते कोटद्युत्क्रमज्यानुसारेण । पुनराद्यपेंदेऽपि भुजार्यानु सारेण प्रत्यगेव विप्रकर्षः । ततो मध्यमपदयोस्तत्परिधिस्थग्रहस्यापि प्राग्ग मनाङ्न्चनीचवृत्तस्यं तंत्थमुंहस्य च गतियोगं एवं भगोलगतग्रहभोगः । अंतं उक्–‘ऋधनंघंनक्षथाः स्युर्मन्दोच्चादि’ति । मध्यमभोग एव धन सृणं वै क्रियत इत्येतच्छं विसष्ठम् । मध्यमग्रहे चेन्मध्यस्फुटंग्रहयोर्विप्रकर्ष एव भृगुइसिद्धवै संस्कार्थः । तत्पक्षे वृत्तप्रत्यगंधंगे ग्रहे तंत्तभुजाफल मृगै, मेथमे भगवंगे धैनं च क्रुर्यादितेि व्यवस्था । तस्मादृणधनधनसँयषधे मॅन्द्रद्युम्नगतश्वीनं आसंत्र( १ मेव) चैनर्णसीमा । भुजाङ्गलसंस्कारपक्षे मध्यकुंभमेव । प्रतिमंडळे तूच्चनीचरेमैव भुजाफलधनर्णसीमा । क्रमोकम पंथे तस्थिनैव, ईत्यांचोयंभिप्रायमनुसरंब्रह भास्करः १. स्व' श. पाठः२. ‘अहंस्यो, ३. 'पी' क. पाठः. ४. 'चेह वि’ ख, : . ५• ‘गर्ने प्र', ६, 'भैरुच' क. पाठः