पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९ “जीवा(?) क्रमोस्कमाभ्यां तु ग्राह्य केन्द्रपदक्रमात् । जीवानां ग्रहणोपायः कथ्यते विस्तरेण सः ॥ लिसीकृत्य हरेन्मख्या वाळवं ततः पुनः ।। वर्तमानहतं शेषं मया चैव विभाजयेत् । पूर्वसङ्कलिते युक्ते या क्रमेणोक्रमेण वा । (सु१ सा) परिध्याहताशीत्या भक्ता क्षयधनं फलम् । केन्द्रात् ठंदविभागेन क्षयो धनधनक्षयाः । देशान्तरीकृते स्थं कुर्यात् तन्मध्यमे सदा । केन्द्रे क्रियादिके वाथ फलं बाहोर्विशोष्यते । तुळादिके च तन्नित्यं देयं स्फुटदिक्षुमिः !” इति । ज्याग्रहणेऽप्याचार्याभिनेते एवायं विशेषः । यतस्तेन भखिभख्यादय एव पठिताः, न क्रमोक्रमज्यापिण्डविति तौ एव क्रमेणोक्रमेण वा सङ् लयितव्याः । अत उक्तं पूर्वंसकलित इति । वा समतीतानां जीवानां क्रमेणो क्रमेण वा सङ्कलिते संयोगं युळे युक्ते सति मख्यासफलं क्रमज्या चोत्क्रमज्या च स्यात् । अन्त्यमौवशब्देनापि तत्र तत्रापेक्षितासु खण्डज्यास्वन्यैवाभि धीयते । यया धर्मंगहृतं शिष्टं गुण्यते सान्यज्येत्यर्थः । युक्तिवैशखायैव क्रमोक्रमफळसंस्कारं उक्तः । भुजाफळसंस्कारस्यैव व्यावहारिकत्वात् त दुक्तिः । स्फुटदिक्षुभिरित्यनेन तस्य व्यावहारिकत्वं सूचितम् । भुजाफल संस्कारयुक्तिवैवम् । क्रमोक्रमषक्षेऽप्याचे फळे भुजाफलमेव संस्क्रियते । द्वितीये तु राशित्रयेण विवृद्धमन्यफलं विशेध्य कटुयुक्रमफलं श्रेष्यम् । शोध्यक्षेप्ययोरन्तरमेव शिवत् संस्कार्यम्, इत्यन्यफलादुत्क्रमफ(ला?). यते शिष्टं तात्कालिकबाहुफल्तुल्यम् । तत्र शोध्यस् , ऋणात्मकान्य फलैकदेशत्वात् । अतः केन्द्रपूर्वार्धे कृतनेऽपि तच्छध्यम् । एव (मेव) धेऽपि ओजयुग्मपदयोर्बहुफलमेव श्क्षेप्य(म् ) इति । अतः केन्द्रपदक्रमा देव ऋणधनधनक्षयाः । केन्द्राख्याप्युचमध्यमान्तरस्यैव । तस्मात् प्रतिमण्ड- कौजपदान्तयोरेवं मध्यमस्फुटप्रॅक्त्योः साम्यम् । ततः स्थूलैव कर्णमुक्तिः, १. ‘’’, २. ‘भद्रां प' क. पाठ . ३. ‘फलवि' ख. पाठः४. 'प्राय ए, ५. ‘तामेव, ६. ‘ग’, ७. ‘भा' क. पा5: ८ ‘रस्यै, ९. ‘गत्य सा' स. पाठ