पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ आर्यभटीये सभाष्ये विशेषम् । भुजाज्य व्यासार्धेन निहत्याविशिष्टकर्णेन हृत्वातं चापीकृत्योच्चे नीचे वा संस्कुर्यात् । तत्संस्कृतमुच्चं नीचं वा स्फुटं स्यादिति क(ऐ ? णी). विशेष एव मन्दस्फुटकमणि विशेषः । शत्रस्फुटकर्मणि सकृदेव कर्णः कार्यः । कंदा पुनरन्यफलं कोटिज्यायां धनं कदा वा चर्णम् । मकरादावुच्चनीच वृत्तव्यासार्धस्य मध्यमोच्चान्तरकोट्याश्च योगः कोटिः, कर्यादौ च वि योगः । एषा तत्कर्णस्य कोटिः । केन्द्रमृज्यैव भुजयेत्येतदुभयुत्रापि स मानम् । तत्र यदा कोटिज्याया उचनीचवृत्तव्यासार्थं त्यज्यते तदैव स्फुट चापं नश्चेि संस्कार्यं , स्फुटस्य तदानीमेव कर्यादिगतखमिते । अन्यथा वियोगे योगे चोच्छं एव संस्कार्यम् । तत्परिलेखनमप्येवं ––समायामवन व्यासार्थतुल्येन कर्कटकेन वृत्तमालिख्य पूर्वापररेखां दक्षिणोत्तररेखां चालि ख्य उच्चं राशिनवकमितं कल्पयिवा तत्केन्द्रादेव दक्षिणत उच्चनीचं. वृत्तव्यासार्थान्तरे चिन्द्धं कृत्वा तत्स्थेन व्यासार्धतुल्यविवरेण कर्कटेनापि वृत्त मालिखेत् । तत् प्रतिमण्डलम् । अन्यत् कक्ष्यामण्डलम् । प्रतिमण्डलेऽपि वधू परेखां तद्दक्षिणपरिध्यन्तां दक्षिणोत्तररेखां च कुर्यात् । सैवात्रोच्चनचरेखा। उच्चे चापान्तावस्थित एवं सर्वेषां मन्दस्फुटकर्मणे परिलेखनम् । तस्य तस्य ताकालिकपरािधिना नीतमेवात्रोच्चनीचवृत्तव्यासार्थं ग्राह्यमित्येव विशेषः । अन्यत् सर्वं सर्वसाधारणम् । तत्र प्रतिमण्डलगत भुजज्या पूर्वमेव प्रद शिंता । प्रतिमण्डलकेन्द्रात् तद्विप्रकर्षः कोटिः । मकरदा प्राहमण्डल केन्द्राद् ऊर्धगतैव भुज़ज्या । ततस्तदश्रा कोटिप्यूर्वेणैव । कक्ष्यामण्डल- केन्द्रस्य प्रहस्य चान्तरं कर्णः । ततः कक्ष्यामण्डलकेन्द्रादेवं केन्द्रभुजाया विप्रकर्ष एव कोटिवेन ग्राह्यः। केन्द्रकोटिज्य च प्रतिमण्डलकेन्द्रदेव प्रवृत्ता । तत उभयोः केन्द्रयोरन्तरालं केन्द्रकोटिज्ययां संयोज्यम् । एवं मकरादौ कर्णकोटिरनेया । केन्द्रं कर्यादिके पुनः केन्द्रभुजाज्ययाः प्रति मण्डलकेन्द्रादधोगतत्वात् केन्द्रकोटिज्या (त)प्रतिमण्डलकेन्द्रादेव प्रवृत्त तदवाङ्मुखी । तदपि केन्द्रयोरन्तर्रमन्त्यफलतुल्यमेवेत्यन्यफलात् को टिज्यां विशोध्य कक्ष्यामण्डलकेन्द्रात् प्रतिमण्डलगताया भुजाया ऊध्र्वतो + क = अवकल कe=== १४ ‘a, २. ‘दे’, ३. स्वमेवं सं', ४. 'तराच, ५. , ,६. मल' के. पा.