पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालक्रियापादः कर्णः। तेन त्रिज्यायास्तद्विशधनेन तदनीं कथं आनेयः । तदन्तराले पुनः कर्णानयने तस्कर्णस्य भुजाकोब्यौ पृथग्ज्ञेये । तत्प्रदर्शनाय प्रतिमण्ड लपरिधिस्यग्रहविम्बयनमध्यात् सूत्रं प्रसार्योच्चादितरभागेऽपि तस्मिन्नेव तावयन्तरे बध्नीयात् । तदर्थमुच्चनीचरेखाग्रहविप्रकर्षः । सैवर्षया। भुजा । भगोलमध्याद् उच्चनीचस्पृश्यासार्थं यावयन्तरे तत्रचाङज्य- योयोगस्तावती कोटिः । तयोवेगेयोगमूलं प्रहभोळध्यान्तरं कर्णः तत्कर्णतुल्यव्यासार्धवृत्तं तदानीं स्फुटकक्ष्या । तर्कलाभिर्मीयमाना तद्भुजा कियतीति त्रैराशिकेन ज्ञात्वा तस्यां कर्णकलाभितया भुजयाश्चपीकरणेन कर्णमण्डलपरिधिस्थस्य कर्णमण्डलपरिध्युच्चनीचरेखायोगस्य चान्तरालगतं ज्योतिश्चक्रकलामितं चापं शैव उच्चे तच्चापयोगवियोगाभ्यामा न्यपदयोः स्फुटं ज्ञेयम् । द्वितीयतृतीयपदयोर्नाधे तद्भुजाचषत्रियो- गयोगाभ्याम् ? कथं पुनस्तत् त्रैराशिकम् । कर्णवृत्तव्यासार्धगताभिः प्रति . मण्डलकलाभिर्वर्गमूलकर्मणानीतकर्णकलातुल्याभिः कर्णवृत्तव्यासर्थ एव स्व वृत्तकलात्रिज्यामिता लभ्यन्ते तदा उच्चनीचविवरभुजाज्यागताभिः प्रति मण्डलकलाभिः कर्णकलाभिमयमाना सैव भुजा कियती स्थाद् इति । सा भुजाज्या ज्योतिश्चक्रकलाभिता लभ्यते । तस्याश्वापीकरणेन तदन्तरा लचापमपि ज्योतिश्चक्रकयामितं ज्ञेयम् इति मन्दकर्मणि औत्रकर्मणीि च समाना प्रतिमण्डलस्फुटोपपत्तिः । तत्र भन्दकर्मणि कियांश्चिद्विशेषः स्यात्, यतः ‘कक्ष्यायां प्रवेग’ इत्यादिनार्याउँन भन्दकर्णवृद्धिह्रासानुरूपमुच्च नीचवृत्तस्यापि महत्वमल्पत्वं च वक्ष्यते, ततो मन्दकर्णस्याविशेषः कार्यः । कथं ज्ञात एव उच्चनीचवृत्तव्यासार्थं ज्ञेयं, तस्मिंश्च ज्ञात एव कर्णं ज्ञेय इतीतरेतराश्रयपरिहारायाविशेषणं क्रियते । । प्रथमं स्फुटपरिधिने- च्छाभूतेन व्यासार्थं फलं हत्वा चक्रांशैर्विभजेत्, तत्रोच्चनीचवृत्तव्यासार्थ लभ्यते । तद् अहमध्योच्चान्तरकोटिज्यायां संस्कृत्य तद्भुजाज्यावर्गयोगं मूलीकृत्य ज्ञातेन कर्णेन पुनस्तदुच्चनीचव्यासार्थं हत्वा त्रिज्ययैव विभ जेत् । तत्र लब्धं तदुच्चनीचवृत्तव्यासर्थं तस्यामेव कोटिज्यायां पूर्ववत् संस्कृत्य कर्णमानीय तेनपि स्फुटपरिधिना पूईमानीतमेन तवृथासार्घ हवा त्रिज्ययैव विभज्य लब्धेनोच्चनीचव्यासार्धेनाप्येवमेव कर्णमानयेद् यावद् = =

=

= = = = == = १. 'च्या ' क, पाठः