पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७ विप्रकर्षः शिष्यते । ततः स एव तदानों कोटिखेन ग्राह्यः । यदा पुनः कर्यादिगां कोटिज्यान्यफलाधिका तदा तस्याः कोटिज्याया उच्चनीच च्यासाठं त्यक्त्वा शिष्टं कक्ष्यामण्डलकेन्द्रात् तदधोगतभुजाया विप्रकर्षः। सैव तदानीं कोटिः। तदैव स्फुटस्य कुर्यादित्वमिति तदैव भुजाचापं नी चेऽत्र संस्कार्यम् । तत्रोच्चनीचवृत्तव्यासार्घविशेषकर्मणि तत्तकर्मीहतात् तस्मात् त्रिज्यातं यत्स(दा ? त्) पूर्वप्रतिमण्डलं मार्जयित्वा तदानीं लब्धो चनीचवृत्तव्यासर्थान्तरे प्रतिमण्डलवृत्तमीलिखेदिति प्रतिमण्डलवृत्तमष्य तेऽविशिष्टोच्चनीचवृत्तव्यार्थान्तरे कक्ष्यामण्डलकेन्द्रादालिख्य स्थिरी कार्यम् । एवं ठेवलेऽप्यविशेषणं कार्यम् । एवं प्रतिमण्डलस्फुटकर्मणि परि लेखनैम् । प्रतिमण्डलस्फुट्कर्मणि क्रियमाणे सा यदा स्फुटभुजज्या त्रिज्या सन्न चापभागमध्यराता च तदा तन्त्रकारोक्तप्रकारेण चापीकरणे जायमानं स्थौल्यं भागादधिकं स्यात्। ततस्तत्र स्फुटरच कलानां षष्टया सप्तस्य वन्तरं स्यादिति तत्परिहाराय क्रियालाघवाय च पूर्वशास्त्रोक्तं यत् स्फुटकर्म तत्स्र तिपादनं वृत्तपरिधावित्यादिभिः पञ्चभिरार्योधैः क्रियते । ये प्रतिमण्डले प्र मन्तो ग्रहाः ते स्वोच्चनीचवृत्तपरिरंधावेव पूर्वप्रदर्शितस्वोच्चनीचपरिवर्तनैरा- शिकानीतमध्यमचारवशाद् भ्रमन्ति । तदा तस्योच्चनीचवृत्तस्य क मध्यमि त्यपेक्षायामाह—‘कक्ष्यामण्डळलवः (स्ववृतमध्ये)ग्रहे मध्य इति । एतदुक्तं भवति । प्रतिमण्डले तीन्द्रप्रवृतासु कलासु यावतिथ्यां ग्रहो वर्तते कक्ष्या- मण्डलेऽपि मेषादितस्तावतिथ्य कलायां केन्द्रं कृत्वोच्चनीचवृत्तमालिखेत्। तदा प्रतिमण्डलस्थो प्रहसत्परिधिस्थो भवति । कुतः पुनः कमण्डलुस्थ- अहमध्यप्रदेशे? श)केन्द्रकस्य प्रतिमण्डलंवृत्तरय च परिधिसंयोग एव स्फुटं प्रहः सदैवावतिष्ठते । उच्चनीचवृत्तव्यास्र्धविप्रकृष्टत्वादेवोभयोः । यथा - इ श्यामातिमण्डलमध्ययोरुच्चनीचवृत्तव्यासार्धविप्रकृष्टत्वमन्योन्यमुच्चनीचादि- मृतत्वं च, एवमेवोभयोरपि मेधादितः प्रभृति तत्तदवयवानां तावद्विप्रकृष्टत्वं परस्परसुचनीचदिगभिमुखत्वं च नियतमेव । अन्यथा वृत्तस्य शैथिल्यमेव .जा येत । वृत्ताकारतया सन्निविष्टानमवयवानामन्तरसाम्याभावे समवृत्तत्वहानिर्वा विवरं वा जायेत । एतदुक्तं भवति--दूयोर्घत्तयोस्तुल्यपरिमाणयोरतुल्यपरि १‘या’, २, “र्धयवि ', ३. ‘म् । एवं श्र' क , घा :, ४ व्य - ४ ' , ख, पाठ ।