पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७ ", इत्युभयेषां मध्ये कुजस्य युग्मान्तेऽर्थाद्य इत्युक्तस्य ढझार्घय च द्वाद शभिरंशैर्भदः स्याद् यतो झार्धानि चतुर्दशकृत्वः कृतानि त्रिषष्टिः, अ थद्रयश्च पञ्चसप्ततिः । ओजे वगा इयुक्तस्य दशर्धस्य च नवभिरंगै रौदः । एवं सूर्यसिद्धान्तोक्तयोः ओजयुग्मपरिध्योरंशत्रयेणैव भेदः । आर्यभ टोक्तयोरष्टादशभिरंशैः ? पदयोंवैपरीत्यं च दृश्यते । सूर्यसिद्धान्ते ओज न्तजस्य न्यूनत्वम् , अत्र त्वाविक्यम् । एवमुञ्चनीचवृत्तानां लिप्तभेदाद् योजनभेदश्च स्याद् इति सङ्ख्याभागस्य सर्वत्र व्याकुलतया परीक्ष्यत्वं स्यात् । तत्परीक्षणं च गां |लयुक्तित्रिद्भिरेव कार्यम् इति गणितगोलयुक्ति प्रदर्शनपरमेवेदं शास्त्रम् । अत एव सङ्ख्याभागस्य चू(थक्कर)णमिति पाद त्रयोक्तगणितकालक्रियागेलन्यायैरेव ग्रहगतिनिर्णेतुं शक्या। जिष्णुनन्दन- वैवमाह ‘गणितज्ञो गोलज्ञो गोलज्ञो ग्रहगतिं विजानाति । यो गणितगोलचाद्यो जानाति (ग्रहगतिं स क(थम् ) { इति । गोलस्य च क्षेत्रविशेषत्वादेव गणितगम्यस्व । तथाच श्रीपतिः

  • ग्रहनक्षत्रधारित्रीसंस्थानस्येह दर्शनोपायः ।

गोल इति कथ्यतेऽसौ क्षेत्रविशेषो गणितगम्यः । ” इति । तस्मान्मन्दशीघ्रवृत्तकक्ष्याप्रतिमण्डलानां स्वरूपं परस्परसम्धुन्धश्च ग्रहकक्ष्यादीनां क्रमश्च वायुकक्ष्यापेक्षया भगोलापयानप्रकारस्य विक्षेपप्रका- रस्य तदवधेश्च कस्य च कयोः केषां वा चतुर्थ वृत्तेषु विक्षेप इत्यादिकं सर्वं तत्तदपेक्षितक्षेत्रकल्पना च तद्युक्तयश्चैवेह प्रदर्या इति तत्प्रदर्शनमा भानामधैः शनैश्चरसुरगुरुमैौमार्कशुक्रबुधचन्द्राः । तेषामधश्च भूमिपैधीभूता खमध्यस्था । इति । गोलस्वरूपं प्रायेणात्रैव परिसमाप्तम् । भुवः कक्ष्याष्टकस्य च क्र(म्) प्रदर्शनेन क्रमविशिष्टस्य तत्समुदायस्य श्रीबुद्धौ सन्निवेशितत्वाद् भित्ति स्थानीयमेवैतत् । अतोऽन्यत् सर्वं चित्रस्थानीयमेव । कक्ष्याष्टकमध्यगत- त्वात् भूमेस्तदपेक्षयाधोगतत्वम् इति तदवष्टम्भकत्वात् मेधीस्थानीयाः । १• ‘थ* , २. ‘धि' झ. पाठः