पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ आर्यभटीये सभाष्ये दिभिरप्युक्ताः । अतस्तेषामपि स्थौल्यं सम्भवत्येव । मन्दोचांशाः पुनरार्ध रात्रिकौदयिकयोर्भिन्ना एव पठिताः । तत्र कुजस्याउँन भेदः औदयिका(दा) धैरात्रिकस्यैव च न्यूनत्वम् । औदयिकान्नवांशाधिकतया मुजालकादिभिरपि पठिताः “ सूर्यसिद्धान्ते ततोऽप्यंशत्रयाधिक्यं स्यात् । सुजालकेनार्धरात्रि कार्यभटीयोक्ता एवंन्येषां मन्दोच्चांशाः पठिताः । मन्दमन्दोच्चांश औदयि. कार्यभटसिद्धान्ते ये पठिताः ततोंऽशकचतुष्काधिक्यं स्यात् सिद्धान्त- शेखरे, कल्पभगणेनानीयमानस्य राश्यष्टकत्वात् तस्य । परिध्यंशाः सर्वेऽप्य- र्धपञ्चमपवर्तिता एवात्र पठिताः । ततस्तेषामपि स्थौल्यं सम्भवति । तत्र सूर्याचन्द्रमसोनीतीव थौल्यमिति तेनैव सन्तोष्टव्यम् । तिथिनक्षत्रयोस्त सिद्धत्वादिति भावः । ‘झर्धानि मन्दवृत्तं शशिनश्छ ग-छ-घ-ढ-छ-झ-यथोक्तेभ्यः । झ-बड़ेबल-इल-अँ-तथा शनिगुरुकुजभृगुबुधोचशीजेभ्यः । मन्दात् ङ-स्ख- द- ज- डा- वक्रिणां द्वितीये पदे चतुर्थे च । जा-ण-क्ल-ल इनोचच्छनात् ॥“ इति । सूर्यसिद्धान्तोक्ताः परिधयः नार्धपञ्चमैरपवर्तयितुं शक्याः, सूर्येन्द्रो- रपि पदवशाद् भिन्नः । “रवेर्मन्दपरिध्यंशा मनवः शीतगो रदः । युग्मान्ते विषमान्ते तु नखलिसोनितास्तयोः । युग्मान्तेऽर्थाद्रयः खामि(सू 'सुरैः सूर्यो नवार्णवाः । ओजे वगा वसुयमा रदा रुद्रा गजाब्धयः । कुजादीनां ततः शी (स्रो ? घा) युग्मान्तेऽर्थाग्निदस्रकाः। गुणाश्चिन्द्राः खगाश्च द्विरसाक्षीणि गोभ्यः । ओजन्ते द्वित्रिकयमा द्विविश्वे यमपर्वतः। खतुदस्रा वियद्देदाः शत्रिकर्मणि कीर्तिताः । ओजयुग्मान्तरगुणा भुजज्या त्रिज्ययोद्धृता । युग्मवृत्ते धणं स्यादोजानाधिके स्फुटम् ॥“ १. ‘चमन्ये' क. पाठः• २. ‘क्यम् । सि' ख. पाठः. ३. रै भ , ४. ‘ल , ५ ‘द्ध’, ६. ‘य ’ क, पाठः