पृष्ठम्:अन्योक्तिमुक्तावली.djvu/८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७४
काव्यमाला ।

 एते हि[१] कामनिभृतोन्नतयोऽपि तृप्त्यै
  मुञ्चन्ति चातक पयो न पयोमुचस्ते ॥ १७४ ॥
 योऽयं वारिधरो धराधरशिरस्यभ्युन्नतः केवलं
  गर्जत्येव गभीरधीरनिनदैर्नायं सखे वारिदः ।
 तत्ते चातक पातकस्य कतमस्यैतत्फलं पठ्यते
  येनासौ न ददाति याति न भवच्चेतोऽपि निर्विघ्नताम् ॥ १७५ ॥
  अन्येऽपि सन्ति बत तामरसावतंसा
   हंसावलीवलयिनो जलसंनिवेशाः ।
  कोऽप्याग्रहो गुरुरयं हतचातकस्य
   पौरंदरींं समभिवाञ्छति वारिधाराम् ॥ १७६ ॥
 अन्ये ते जलदायिनो जलधरास्तृष्णां विनिघ्नन्ति ये
  भ्रातश्चातक किं वृथात्र रणितैः खिन्नोऽसि विश्राम्यताम् ।
 मेघः शारद एष काशधवलः पानीयरिक्तोदरो
  गर्जत्येव हि केवलं भृशमपां नो बिन्दुमप्युज्झति ॥ १७७ ॥
 यः कृष्णं कुरुते मुखं जनयति त्रासं तडिद्भिस्तु यो
  यश्च प्रार्थयते परं दलयति श्रोत्राणि यो गर्जितैः ।
 सत्यं चातक तं तथाविधमपि भ्रातस्त्वया याचता
  जीमूतं कृतमेव तुल्यमनयोरर्थित्वतिर्यक्त्वयोः ॥ १७८ ॥
  धिग्वारिदं परिहृतान्यजलाशयस्य
   यश्चातकस्य कुरुते न तृषः प्रशान्तिम् ।
  धिक् चातकं तमपि योऽर्थितयास्तलज्ज-
   स्तं तादृशं च यदुपैति पिपासितोऽपि ॥ १७९ ॥
  अनुसर सरस्तीरं वैरं किमत्र महात्मना
   कतिपयपयः पानं मानिन्समाचर चातक ।
  प्रलयपवनैरस्तं नीतः पुरातनवारिदो
   यदयमदयं कीलाजालं विमुञ्चति नूतनः ॥ १८० ॥


  1. ‘एतेऽभिकामविवृतोन्नतयोऽपि तृप्त्यै' इति पाठः.