पृष्ठम्:अन्योक्तिमुक्तावली.djvu/८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७५
अन्योक्तिमुक्तावली ।

 विश्वोपजीवोऽपि पिबत्यपो न पद्माकरे यद्यपि चातकोऽयम् ।
 स्वार्थक्षयस्तस्य तृषातुरस्य लघुत्वमत्रास्ति न किंचिदस्य ॥ १८१ ॥

( इति चातकान्योक्तयः ।)
 

अथ चकोरस्य ।

 चुलुकयसि चन्द्रदीधितिमविरलमश्नासि नूनमङ्गारान् ।
 अधिकतरमुष्णमुनयो किमिति चकोरोऽवधारयति ॥ १८२ ॥

अथ सारसस्य

 आपूर्येत पुनः स्फुरच्छफरिकासारोर्मिभिर्वारिभि-
  र्भूयोऽपि प्रविजृम्भमाणनलिनं पश्यामि तोयाशयम् ।
 इत्याशाशततन्तुबद्धहृदयो नक्तंदिनं दीनधीः
  शुष्यत्यातपशोषितस्य सरसस्तीरे जरत्सारसः ॥ १८३ ॥

अथ टिट्टिभस्य ।

 स्वचित्तकल्पितो गर्वः कस्य नाम न विद्यते ।
 उत्क्षिप्य टिट्टिभः पादौ शेते भङ्गभयाद्भुवः ॥ १८४ ॥
 बक चटु तपसे त्वं शाखिनि क्वापि सान्द्रे
  श्रय झटिति तटिन्याष्टिट्टिभ त्वं तटानि ।
 इह सरसि सरोजच्छन्नगम्भीरदेशे
  ललितगतिरिदानीं रंस्यते राजहंसः ॥ १८५ ॥

अथ मयूरपिच्छस्य ।

 व्यजनैरातपत्रैश्च भूत्वा पिच्छैः कलापिनाम् ।
 स्थानभ्रष्टैरपि कृतं परेषां तापवारणम् ॥ १८६ ॥
 अस्मान्विचित्रवपुषश्चिरपृष्ठलग्ना-
     न्कस्माद्विमुञ्चसि सखे यदिवा विमुञ्च ।
 हा हन्त केकिवर हानिरियं तवैव
    गोपालमौलिषु पुनर्भविता स्थितिर्नः ॥ १८७ ॥

इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकलभट्टारकवृन्दवृन्दारक-वृन्दारकराजपरमगुरुभट्टारक श्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्यपण्डितहंसविजयगणिसमुच्चितायामन्योक्तिमुक्तावल्यां स्थलचरजलचरान्योक्तिनिरूपकस्तृतीयः परिच्छेदः ॥ ३ ॥