पृष्ठम्:अन्योक्तिमुक्तावली.djvu/८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७६
काव्यमाला ।

चतुर्थः परिच्छेदः ।


 सिद्धिश्रिया किं निहिताः कटाक्षा मनोवशीकर्तुमिहाश्वसेनेः ।
 त एव भान्ति स्वकशीर्षदेशस्थितस्फटानां कपटेन मन्ये ॥ १ ॥
  श्रेयः श्रियं दिशतु सद्गुणराजराजी-
   राजीवजैत्रनयनः सुररत्नकल्पः ।
  कल्पद्रुमः किल जनाभिमतार्थसिद्धौ
   सिद्धौषधः स्मरगदे जिनवर्धमानः ॥ २ ॥

अथ समवसरणबन्धचित्रम् ।


 सकललोकचकोरनिशाकर रजतकाय हरिध्वज शंकर ।
 रमण संयमिनां भवतारक कविकुलस्रुतमुक्तिपुरे वस ॥ ३ ॥
 निखिलनाकिनिकायविनिर्मितं ततमहामणिहेमहिमांशुभिः ।
 भिदुरवद्यमहीभृति रातु शं समवयुक् सरणं तव मुत्खनि ॥ ४ ॥
 सुजन भो सुतरां चरमप्रभुं भुवनवर्तिजनार्तिनिवारकम् ।
 कलनिनादमभीष्टसुखप्रदं दमिवरं धर चेतसि सद्वसुम् ॥ ५ ॥
  शुद्धप्राग्वाटवंशाभ्रप्रभासनदिवाकरः ।
  दद्यादानन्दमानन्दसद्गुरुः सततोदयः ॥ ६ ॥

अथ प्रतिद्वारवृत्तानि ।


  वर्यतुर्यपरिच्छेदे प्रतिद्वारस्य पद्धतिः ।
  सम्यग्बुद्धिप्रबोधाय तन्यते मयकाधुना ॥ ७ ॥
 शङ्खान्योक्तिर्मत्कुणोक्तिः खद्योतान्योक्तयस्ततः ।
 भ्रमरान्योक्तयो ज्ञेया वाग्विलासविशारदैः ॥ ८ ॥

अथ विकलेन्द्रियाधिकारपद्धतावादौ शङ्खान्योक्तयः ।


  उच्चैरुच्चर रुचिरं झिल्लीवर्त्मसु तरुं समारुह्य ।
  दिग्व्यापिनि शब्दगुणे शङ्खः संभावनाभूमिः ॥ ९ ॥
 कीटगृहं कुटिलोऽन्तः कठिनः क्षाराम्बुसंभवः शून्यः ।
 शङ्खः श्रीपतिनिकटे केन गुणेन स्थितिं लभते ॥ १० ॥