पृष्ठम्:अन्योक्तिमुक्तावली.djvu/८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७३
अन्योक्तिमुक्तावली ।

 किमत्र हे चातक दीर्घकण्ठं प्रसार्य वक्त्रं करुणं विरौषि ।
 रात्रौ दिवा वर्षति वारिदोऽत्र तथापि पत्रत्रितयं पलाशे ॥ १६७ ॥
 विरम चातक दैन्यमपास्यतां वत चटूनि कियन्ति करिष्यसि ।
 विधिविनिर्मितमम्बुकणद्वयं किमधिकं कलयापि करिष्यसि ॥ १६८ ॥
  बीजैरङ्कुरितं जटाभिरुदितं वल्लीभिरुज्जृम्भितं
   कन्दैः कन्दलितं जनैः प्रमुदितं धाराधरे वर्षति ।
  भ्रातश्चातक पातकं किमपि ते सम्यङ्ग जानीमहे
   येनास्मिन्न पतन्ति चञ्चुपुटके द्वित्राः पयोविन्दवः ॥ १६९ ॥
  दैवेन प्रभुणा स्वयं जगति यद्यस्य प्रमाणीकृतं
   तत्तस्योपनयेन्मनागपि सदा नैवाश्रयः कारणम् ।
  सर्वाशापरिपूरके जलधरे वर्षत्यपि प्रत्यहं
   सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोविन्दवः ॥ १७० ॥
  रक्ताब्जपुञ्जरजसारुणितान्विमुच्य
   स्वस्थान्सुधारससमानपि वारिराशीन् ।
  यश्चातकः पिबति वारिधरोदविन्दू-
   न्मन्ये तदानतिभयाच्छिरसोऽभिमानी ॥ १७१ ॥
 कूपे पानमधोमुखं भवति मे नद्यो वराक्यः स्त्रियः
  सामान्यैर्बकटिट्टिभैः सह सरस्येवं समालोकयन् ।
 नादत्ते तृषितोऽपि हीनसलिलं क्रूरैर्वृतं जन्तुभि-
  र्मानादुन्नतकंधरः सुरपतिं तच्चातको याचते ॥ १७२ ॥
  हा धिक्परव्यसनदुर्ललिताशयेन
   केनापि रे सरल चातक वञ्चितोऽसि ।
  येनाम्वुवाहमपि याचसि याचितस्य
   यस्यास्य याचितुरिवातिमलीमसत्वम् ॥ १७३ ॥
  किं नाम दुष्कृतमिदं भवतश्चकास्ति
   येनात्र दैन्यपिशुनं बत याचितोऽपि ।