पृष्ठम्:अन्योक्तिमुक्तावली.djvu/८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७२
काव्यमाला ।

अथ चातकान्योक्तयः ।


  सत्यं सत्यं मुनेर्वाक्यं नादत्तमुपतिष्ठते ।
  अम्बुभिः पूरिता पृथ्वी चातकस्य मरुस्थली ॥ १५७ ॥
 चातक धूमसमूहं दृष्ट्वा मा धाव वारिधरबुद्ध्या ।
 इह हि पतिष्यति भवतो नयनयुगादेव वारि परम् ॥ १५८ ॥
 एक एव खगो मानी चिरं जीवतु चातकः ।
 म्रियते वा पिपासातो याचते वा पुरंदरम् ॥ १५९ ॥
 भ्रातश्चातक कथय सखे कीदृक् पापमकारि ।
 नवजलदादपि चञ्चपुटे यत्ते पतति न वारि ॥ १६० ॥
 गर्जितबधिरीकृतककुभा किमपि कृतं न धनेन ।
 कियती चातकचञ्जुपुटी सापि भृता न जलेन ॥ १६१ ॥
 दीनोन्नतचलपक्षतया बह्वपि लब्धमवस्तु ।
 चातक यत्संभावनया किमपि यदस्ति तदस्तु ॥ १६२ ॥
 चातकस्य मुखचञ्चसंपुटे नो पतन्ति यदि वारिबिन्दवः ।
 सागरीकृतमहीतलस्य किं दोष एव जलदस्य दीयते ॥ १६३ ॥
 रे रे चातक सावधानमनसा मित्र क्षणं श्रूयता-
  मम्भोदागमने वसन्ति बहवः सर्वेऽपि नैतादृशाः ।
 केचिद्वृष्टिभिरार्द्रयन्ति धरणीं गर्जन्ति केचिद्वृथा
  यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥ १६४
  अये वापीहंसा निजवसतिसंकोचपिशुनं
   कुरुध्वं मा चेतो वियति डयतो वीक्ष्य विहगान् ।
  अमी सारङ्गास्ते [१]जलदजलपानव्यसनिनो
   निरीहाणां येषां तृणमिव भवन्त्यम्बुनिधयः ॥ १६५ ॥
  स्फटिकविमलं पीत्वा तोयं घनोदरनिःसृतं
   पिबति न पयो मासानष्टौ बतापि न चातकः ।
  मनसि जलदं स्मृत्वा स्मृत्वा तृषापि न [बाध्यति[२]]
   गुणवति जने बद्धाशानां श्रमोऽपि सुखावहः ॥ १६६ ॥


  1. 'भुवनमहनीयव्रतभृतो' इति पाठः.
  2. 'बाधते' इति स्यात्.