पृष्ठम्:अन्योक्तिमुक्तावली.djvu/७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७१
अन्योक्तिमुक्तावली ।

 कवलितमिह नालं कन्दलं चेह दृष्ट-
  मिह हि कुमुदकोशे पीतमम्भः सुशीतम् ।
 इति विरटति रात्रौ पर्यटन्ती तटान्ते
  सहचरपरिमुक्ता चक्रवाकी वराकी ॥ १४९ ॥
 शतगुणपरिपाट्या पर्यटन्नन्तराले
  कुमुदकुवलयानां मध्यरात्रेऽपि खिन्नः ।
 उपनदि दयितायाः क्वापि शब्दं निशम्य
  भ्रमति पुलिनपृष्ठे च [१]क्रवाको बराकः ॥ १५० ॥
 दिनान्ते चक्रवाकेन प्रियाविरहमीरुणा ।
 तथा निःश्वसितं तेन यथा नसतं पुनः ॥ १५१ ॥
 एकेनार्कं प्रकटितरुपा पाटलेनास्तसंस्थं
  पश्यन्त्यक्ष्णाश्रुजललुलितेनापरेण स्वकान्तम् ।
 अह्नश्छेदे दयितविरहाशङ्किनी चक्रवाकी
  द्वौ संकीर्णो रचयति रसौ नर्तकीव प्रगल्भा १५२ ॥
 उत्कूजति श्वसति मुह्यति याति तीरं
  तीरात्तरुं तरुतलात्पुनरेति वापीम् ।
 वाप्यां न तिष्ठति न चात्ति मृणालखण्डं
  चक्रः क्षपासु विरहे खलु चक्रवाक्याः ॥ १५३ ॥
 अयं पद्मासनासीनश्चक्रवाको विराजते ।
 युगादौ भगवान् वेधा विनिर्मित्सुरिव प्रजाः ॥ १५४ ॥
 आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन ।
 सेहिरे न किरणा हिमरश्मेर्दुःखिते मनसि सह्यमसह्यम् ॥ १५५ ॥
चक्रः पप्रच्छ पान्थं कथय मम सखे अस्ति स क्वापि देशो
 वस्तुं नो यत्र रात्रिः प्रचरति विहगायेति स प्रत्युवाच ।
नीते मेरौ समाप्तिं कनकवितरणैः श्रीजगद्देवनाम्ना
 सूर्ये ह्यन्तर्हितेऽस्मिन्कतिपयदिवसैर्वासराद्वैतसृष्टिः ॥ १५६ ॥

(इति चक्रवाकान्योक्तयः ।)
 

  1. 'चक्रवञ्चक्रवाकः' इति वा पाठः.