पृष्ठम्:अन्योक्तिमुक्तावली.djvu/७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७०
काव्यमाला ।

 किं दूरेण पयोधरा उपरि किं नान्ये रटन्तः श्रुता
  निर्व्यापारतया च पक्षिषु गताः किं वा न पक्षा वृथा ।
 रम्यं वा गगनेन किं विहरणं किंतूग्रकाकावली-
  पर्यायप्रतिपत्तिलाघवभयाद्भूमौ स्थिता बर्हिणः ॥ १४२ ॥
 यत्नादपि कः पश्येच्छिखिनामाहारनिर्गमस्थानम् ।
 यदि जलदनिनदमुदितास्त एव मूढा न नृत्येयुः ॥ १४३ ॥
 पीऊण पाणियं सखरम्भि पिट्ठिं नदिन्तिसि हिडिम्भा ।
 होही जाण कलावो पयइच्चिय साहएताण ॥ १४४ ॥

(इति मयूरान्योक्तयः ।)
 

अथ चक्रवाकान्योक्तयः ।


 कथय किमपि दृष्टं स्थानमस्ति श्रुतं वा
  व्रजति दिनकरोऽयं यत्र नास्तं कदाचित् ।
 इति विहगसमूहान्नित्यमेवास्ति पृच्छन्
  रजनिविरहभीतश्चक्रवाको वराकः ॥ १४५ ॥
 अस्तं गतोऽयमरविन्दवनैकबन्धु-
  र्भास्वान्न लङ्घयति कोऽपि विधिप्रणीतम् ।
 हे चक्र धैर्यमवलम्ब्य विमुञ्च शोकं
  धीरास्तरन्ति विपदं न तु दीनचित्ताः ॥ १४६ ॥
 मित्रे क्वापि गते सरोरुहवने बद्धानने क्लाम्यति
  क्रन्दत्सु भ्रमरेषु वीक्ष्य दयिताश्लिष्टं पुरः सारसम् ।
 चक्राङ्गेन वियोगिना बिसलता नास्वादिता नोज्झिता
  चक्रे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥ १४७ ॥
 वापीतोयं तटतरुवनं पद्मिनीपत्रशय्या
  चन्द्रालोको विकचकुमुदामोदहृद्यः समीरः ।
 यत्रैतेऽपि प्रियविरहिणो दाहिनश्चक्रनाम्ना
  तत्रोपायः क इह भवतु प्राणसंधारणाय ॥ १४८ ॥