पृष्ठम्:अन्योक्तिमुक्तावली.djvu/७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६९
अन्योक्तिमुक्तावली ।

 रमियाण पन्थियाणय पामर चोराण कुक्कडो कहइ ।
 रेर महवहहवाहह फलायह पलयं गयार यणी ॥ १३५ ॥

( इति कुक्कुटान्योक्तयः । )
 

अथ मयूरान्योक्तयः ।


  मयूर तव माधुर्यं स्वरेनैवपलभ्यते ।
  उरगग्रासनिस्त्रिंसकर्मणा दारुणो भवान् ॥ १३६ ॥
 एतस्मिन्मलयाचले बहुविधैः किं तैरकिंचित्करैः
  काकोलूककपोतकोकिलकूलैरेकोऽपि पार्श्वस्थितः ।
 केकी कूजति चेत्तदा विघटितव्यलावलीबन्धनः
  सेव्यः स्यादिह सर्वलोकमनसामानन्दनश्चन्दनः ॥ १३७ ॥
 केका कर्णामृतं ते कुसुमितकबरीकान्तिहाराः कलापाः
  कण्ठच्छाया पुरारेर्गलरुचिरुचिरा सौहृदं मेघसङ्घैः ।
 विश्वद्वेषिद्विजिह्वस्फुरदुरुपिशितैर्नित्यमाहारवृत्तिः
  कैः पुण्यैः प्राप्यमेतत्सकलमपि सखे चित्तवृत्तं मयूर ॥ १३८॥
 वेगज्वलविटपपुञ्जमहारवोऽयं
  गर्जिर्न तीव्रतरहेतिरियं न शम्पा ।
 दावाग्निधूमनिवहोऽयमये न मेघः
  किं नृत्यसि द्रुतमितो व्रज तत्कलापिन् ॥ १३९ ॥
 अयं नीलग्रीव क्व कथय सखे तेऽद्य मुनयः
  परं तोषं येषां तव रवविलासो वितनुते ।
 अमी दूरात्क्रूराः क्वणितमिदमाकर्ण्य सहसा
  त्वरन्ते हन्तुं त्वामहह शबराः पुङ्खितशराः ॥ १४० ॥
 हारीताः सरसं रसन्तु मधुरं कूजन्तु पुंस्कोकिलाः
  सानन्दं गिरमुद्गिरन्तु च शुकाः किं तैः शिरःस्थैरपि ।
 एकेनापि तटस्थितेन नदता श्रीखण्डनिस्तर्जना-
  व्द्यालानां च शिखण्डिता ननु महापाण्डित्यमुद्दण्डितम् ॥१४१॥