पृष्ठम्:अन्योक्तिमुक्तावली.djvu/७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।

 अत्रस्थः सखि लक्षयोजनगतस्यापि प्रियस्यागमं
  वेत्त्याख्याति च धिक् शुकादय इमे सर्वे पठन्तः शठाः ।[१]
 मत्कान्तस्य वियोगतापदहनज्वालावलीचन्दनं[२]
  काकस्तेन गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥ १२८॥
 कोटिं जीव पिबामृतं ब्रज सखे शाखान्तरं वायस
  आयाते दयिते मनोरथशतैर्दास्यामि दध्योदनम् ।
 एतज्जल्पति यावदध्वगवधूस्तावत्पतिः प्राङ्गणे
  त्रुट्यत्कञ्जुकजालकत्रुटत्रुटत्सर्वाङ्गमुज्जृम्भितम् ॥ १२९ ।।
 रेरे काक वराक साकममुना पुंस्कोकिलेन ध्वनिः (नेः)
  स्पर्धाबन्धमुपेयुषस्तव कथं वक्षो न याति द्विधा ।
 यस्याकर्ण्य वचः सुधाकवलितं वाचंयमानामपि
  व्यग्राणि ग्रथयन्ति मन्मथकथां चेतांसि चैत्रोत्सवे ॥ १३० ॥
 नो चारू चरणौ न चापि रुचिरा चञ्चुर्न रुच्यं वचो
  नो लीलाललिता गतिर्न च शुचिः पक्षग्रहोऽयं तव ।
 क्रूराक्राङ्कितदुर्भगां गिरमिह स्थाने वृथैवोद्गिर-
  न्मूर्ख ध्वाङ्क्ष न लज्जसे विसदृशं पाण्डित्यमुन्नाटयन् ॥ १३१ ॥
 अनुचितफलाभिलाषी विधिनैव निवार्यते ह्यधमपुरुषः ।
 द्राक्षाविपाकसमये मुखरोगो भवति काकानाम् ॥ १३२ ॥
 जो जाणइ जस्स गुणे लोएसो तस्स आयरं कुणइ ।
 पक्वेदरकारामे काओ निम्बोआणि चुणई ॥ १३३ ॥

( इति काकान्योक्तयः )
 

अथ कुक्कुटान्योक्तयः ।


 भो लोकाः सुकृतोद्यता भवत तं लब्ध्वा भवं मानुषं
  मोहान्धाः प्रसरत्प्रमादवशतो माहार्यमाहार्यथाः ।
 इत्थं सर्वजनप्रबोधमधुरो यामेर्धयामे सदा
  कृत्वोर्ध्वं निजकंधरं प्रतिदिनं कोकूयते कुक्कुटः ॥ १३४ ॥


  1. 'स्थिताः' इत्यपरपाठः.
  2. २. 'वारिदः' इति पाठान्तरम्.