पृष्ठम्:अन्योक्तिमुक्तावली.djvu/७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७
अन्योक्तिमुक्तावली ।

 निजसमुचितास्तास्ताश्चेष्टा विकारशताकुलो
  यदि न कुरुते काणः काकः कदा नु करिष्यति ॥१२१॥
 रूक्षस्यामधुरम्य चातिमलिनच्छायस्य दृष्टस्य च
  क्षुद्रस्य क्षतिकारिणोऽतिचपलस्याह्लादविच्छेदिनः ।
 येयं निम्बफलेषु काक भवतस्तिक्तेषु नैसर्गिकी
  प्रीतिस्तत्सदृशं विधेर्विलसितं निष्पन्नमेतच्चिरात् ॥ १२२ ॥
  प्रत्यङ्गणं प्रतितरुं प्रतिवापितीरं
   काकाश्चलन्ति चलचञ्ञ्जुपुटा रटन्तः ।
  नो यान्ति तृप्तिमथ मण्डितपुण्डरीक-
   खण्डे ब्रसन्नहह तृप्यति राजहंसः ॥ १२३ ॥
  कृष्णं वपुर्वहतु चुम्बतु सत्फलानि
   रम्येषु संचरतु चूतवनान्तरेषु ।
  पुंस्कोकिलस्य चरितानि करोतु कामं
   काकः कलध्वनिविधौ ननु काक एव ॥ १२४ ॥
  किं कीरकोकिलमयूरमरालवंशे
   कोऽप्यत्र नास्ति धरणीतलरम्यहर्म्यः ।
  येनाधुना कनकपञ्जरमध्यवर्ती
   काकः करोति कुरुतानि कुचेष्टितानि ॥ १२५ ॥
 आकारो न मनोहरः श्रवणयोः शल्योपमं कूजितं
  वक्त्रं विडि्वकृतं कृतान्तसमयालम्बीदमालोकितम् ।
 क्रीडासंवनने पृथग्जनचिते वासस्तरौ कुत्सिते
  तत्केनास्तु वराक काक कनकागारे तवावेशनम् ॥ १२६ ॥
 किं केकीव शिखण्डमण्डिततनुः सारीव किं सुस्वरः
  किं वा हंस इवाङ्गनागतिगुरुः किं कीरवत्पाठकः ।
 किंवा हन्त शकुन्तपोतपिकवत्कर्णामृतस्यन्दनं
  काकः केन गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥ १२७ ॥