पृष्ठम्:अन्योक्तिमुक्तावली.djvu/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।

  येनोषितं रुचिरपल्लवमञ्जरीभिः
   श्रीखण्डचम्पकरसालवने सदैव ।
  दैवात्स कोकिलयुवा विचचार निम्बे
   तत्रापि रुष्टबलिपुष्टकुलैर्निनादः ॥ ११४ ॥
  तावन्मौनेन नीयन्ते कोकिलैरिव वासराः ।
  यावत्सर्वजनानन्ददायिनी वाक्प्रवर्तते ॥ ११५ ॥

(इति पिकान्योक्तयः ।)
 

अथ काकान्योक्तयः ।


 तुल्यवर्णच्छदः कृष्णः कोकिलैः सह संगतः ।
 केन विज्ञायते काकः स्वयं यदि न भाषते ॥ ११६ ॥
 आमरणादपि विरुतं कुर्वाणा: स्पर्धया सह मयूरैः ।
 किं जानन्ति वराकाः काकाः केकारवं कर्तुम् ॥ ११७ ॥
 उषितः कोकिलयापि समं तदपि वराकः काकः ।
 लभतेऽद्यापि न सुस्वरतां गुरुरिह कर्मविपाकः ॥ ११८ ॥
कर्णारुन्तुदमन्तरेण रणितं त्वां कोकिलं मन्महे
 माकन्दं मकरन्दसुन्दरमिदं गाहस्व काक स्वयम् ।
भव्यानि स्थलसौष्ठवेन कतिचिद्वस्तूनि कस्तूरिकां
 नेपालक्षितिपालभालति[१]लके पङ्कं न शङ्केत कः ॥ ११९ ॥
गात्रं ते मलिनं तथा श्रवणयोरुद्वेषकृत्क्रेङ्कितं
 भक्ष्यं सर्वमपि स्वभावचटुलं दुश्चेष्टितं ते सदा ।
एतैर्वायससङ्गतोऽस्य विनयैर्दोषिकमूलैः परं
 यत्सर्वत्र कुटुम्बवत्सलमतिस्तेनैव वन्द्यो भवान् ॥ १२० ॥
 पथि निपतितां शून्ये दृष्ट्वा निरावरणाननां
  दधिभृतघटीं गर्वोन्नद्धः समुद्धतकंधरः ।


  1. 'पतिते पङ्के' इति कुवलयानन्दे विकस्वरालंकारोदाहरणभूतेऽस्मिन् पद्ये स्थितः पाठः.