पृष्ठम्:अन्योक्तिमुक्तावली.djvu/७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६५
अन्योक्तिमुक्तावली ।

  रे कीर कैतवसुगीरिति संकलय्य
   मामत्र संरससि सज्जनरञ्जनाय
  बालोऽपि यत्र कलकण्ठसुकण्ठपीठ-
   संलोठिकोमलकुहूरुतपूर्णकर्णः ॥ १०७ ॥
  परभृतशिशो मौनं तावद्विधेहि नभस्थलो-
   त्पतनविधये पक्षौ स्यातां न यावदिमौ क्षमौ ।
  ध्रुवमपरथा द्रष्टव्योऽसि स्वजातिविलक्षण-
   ध्वनितकुपितध्वाङ्क्षत्रोटीपुटाइतिजर्जरः ॥ १०८ ॥
 मालिन्यं भुवनातिशायि रुचिरं नो किंचिदप्याकृतौ (ता)-
  (व)अन्यैः पोषणमात्मनो विसदृशैस्तत्रापि काकैः किल ।
 भ्रातः कोकिल सर्वमेतदमृतस्रोतस्विनीसोदरे
  माधुर्ये भवतो गिरां समधिके निर्नाम निर्मजति ॥ १०९ ॥
 चूतोऽयं नवमञ्जरीपरिकरो वाचो ममास्याश्रया-
  ल्लप्स्यन्ते किल संप्रति प्रणयिनां मत्वेति यावत्स्थितः ।
 तावत्कोटरगर्भसुस्थितवता घूकेन धूत्कुर्वता
  क्षुप्तः काकधिया स कोकिलयुवा धिङ्म्लानतामाकृतेः ॥ ११० ॥
 दात्यूहाः सरसं रसन्तु सुभगं गायन्तु केकाभृतः
  कादम्बाः कलमालपन्तु मधुरं कूजन्तु कोयष्टयः ।
 दैवाद्यावदसौ रसालविटपिच्छायामनासादय-
  न्निर्विण्णः कुटजेषु कोकिलयुवा संजातमौनव्रतः ॥ १११ ॥
 भ्रातः कोकिल कूजितेन किमलं नाद्याप्यनर्थ्यो गुण-
  स्तूष्णीं तिष्ठ विशीर्णपर्णपटलच्छन्नः क्वचित्कोटरे ।
 प्रोद्दामद्रुमसंकटे कटुरटत्काकावलीसंकुलः
  कालोऽयं शिशिरस्य संप्रति सखे नायं वसन्तोत्सवः ॥ ११२ ॥
अनुमतिसरसं विमुच्य चूतं नवनवमञ्जुलमञ्जरीपरीतम् ।
अपि पिकदयिते कथं मतिस्ते घटयति निष्फलपिप्पलेऽवलेपम् ॥ ११३ ॥