पृष्ठम्:अद्भुतसागरः.djvu/८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६८
अद्भुतसागरे।

पूर्वेण निरोधेनेत्यर्थः । निरोधनान्तरस्याभिधानात् ।
वराहसंहितायां तु ।

 जिह्वावलेढि परितस्तिमिरनुदो मण्डलं स यदि लेहः ।
 प्रमुदितसमस्तभूप[१]प्रभूततोया च तत्र मही ॥

पराशरः ।

अर्धत्रिभागपादग्रहणं ग्रसनप्रख्यातं नृपतिप्रच्युतये ।

वराहसंहितायाम् ।

 ग्रसनमिति यदा त्र्यंशः पादो वा गृह्यतेऽथ वाऽप्यर्धम् ।
 स्फीतनृपतिवित्तहानिः पीडा च स्फीतदेशानाम् ॥

तत्रैव।

 पर्यन्तेषु गृहीत्वा मध्ये पिण्डीकृतं तमस्तिष्ठेत् ।
 स निरोधो विज्ञेयः प्रमोदकृत् सर्वभूतानाम् ॥

पराशरेण त्वन्यथा निरोधोऽभिहितः ।

 सर्वमण्डलधूमावरणं निरोधस्तदारोग्यक्षेमसुभिक्षलक्षणम्।

पराशरः ।

उन्मर्दनं चिरमर्केन्दुसकलमण्डलाक्रमणं प्रजाविद्रवकरम् ।

काश्यपस्तु ।

 अवमर्दे पापमर्दात् स्वयं संक्षुभ्यते नृपः ।

वराहसंहितायाम् ।

 अवमर्दनमिति निःशेषमेव संछाद्य यदि चिरं तिष्ठेत् ।
 हन्यात् प्रधानभूपान् प्रधानदेशाँश्च तिमिरमयः ॥

भार्गवीये ।

 सर्वं संग्रह्य च ज्योतिश्चिरमन्तर्दधाति च ।
 हन्ति स्फीतानि राष्ट्राणि प्रधानं च नराधिपम् ||

पराशरः ।

मण्डलमध्ये ग्रहणावर्त्तनमारोहणं नरपतिविक्षोभः प्रजानाशकरः ।


  1. प्रमुदितसमस्तभूता इति अ. ।