पृष्ठम्:अद्भुतसागरः.djvu/९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७१
राहोरद्भुतावर्त्तः ।

 दाहज्वरः कुक्षिरोगो मरकश्चात्र जायते ॥
 तदा न वर्षेत् पर्जन्योऽन्त्यजाञ्छूद्राँश्च पीडयेत् ।
 श्वेतो वा पाण्डुवर्णो वा द्विजघ्नः पार्श्वरोगकृत् ॥

विष्णुधर्मोत्तरेऽप्युपरागमात्रवर्णफलमुक्तम् । तद्यथा ।
उपरागे श्वेतरक्तः पोतकृष्णो राहुर्ब्राह्मणक्षत्रिय विट्शूद्रपीडाकरो भवति ।
ज्योतिषपराशरेऽपि ।
 पांशुर्ब्रह्मघ्नः । लोहितक्षत्रियविनाशाय कृष्णः कापोतकश्च। शूद्रघ्नः क्षयकुक्षिरोगाय ।
वराहेणापि सामान्येनैव वर्णफलमुक्तम् ।

 श्वेते क्षेमसुभिक्षं ब्राह्मणपीडां च निर्दिशेद्राहौ ।
 पांशुविलोहितरूपे क्षत्रध्वसाय भवति वृष्टेश्च ॥
 विमलकमणिपीताभो वैश्यध्वंसी भवेत् सुभिक्षाय ।
 कापोतः शूद्राणां व्याधिकरः कृष्णवर्णश्च ॥
 अग्निभयमनलवर्णे पीडा च हुताशवृत्तीनाम् इति ।

भार्गवीये ।

 धूमवर्णोऽग्निवर्णा वा ग्रामेषु नगरेषु च ।
 अग्न्युत्पातं गृहस्थानां सदा स कुरुते ग्रहः ॥

वृद्धगर्गस्तु ।

 धूम्रवर्णोऽग्निवर्णो वा मारीमग्निं च कोपयेत् ।

वराहसंहितायां तु ।

 सार्चिष्मत्यग्निभयं गैरिकरूपे तु युद्धानि ।

अर्चिष्मान् अग्निस्तद्वति सार्चिष्मति ।
पराशरः ।

 पाटलकुसुमसंकाशोऽशनिभयदो भवति।