पृष्ठम्:अद्भुतसागरः.djvu/८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७
राहोरद्भुतावर्त्तः।

तथा च वराहसंहितायाम् ।

 पूर्वेण सलिलपूर्णां करोति वसुधां समागतो दैत्यः ।
 पश्चात् कर्षकसेवकबीजविनाशाय निर्दिष्टः ॥
 सलिलवरदन्तिघाती याम्येनोदग्गवामशुभः ।

वटकणिकायाम् ।

 विदिगादिगतो हन्याद्राहुम्लेंच्छान् सविजिगीषून् ।

वराहसंहितायाम् ।

म्लेच्छान् विदिक्स्थितो यायिनश्च हन्याद्भुताशसक्ताँश्च ।

अथ ग्रासविशेषो वराहसंहितायाम् ।

 सव्यापसव्यलेहग्रहननिरोधावमर्दनारोहाः ।
 आद्यन्तं मध्यतमस्तमोऽन्त्य इति ते दश ग्रासाः ॥

पराशरेणान्यथा दश ग्रासा दर्शितास्तद्यथा ।
 देशोपद्रवा ग्रसनारोहणोपघ्राणोन्मर्दननिरोधपरिलेहनापसव्यसव्यान्तमध्यतमउपप्लवाश्च -इति ।
अत्रान्तमध्य इत्येकः । तमउप्लव इत्यपरः ।
अथैतेषां लक्षणानि फलं च । तत्र पराशरः ।
प्रदक्षिणं सव्यं प्रजाहिताय ।
भार्गवीये तु ।
प्रदक्षिणे तु सौमनस्यम् ।
वराहसंहितायां तु ।

सव्यं गते तमसि जगजलप्लुतं भवति मुदितमभयं च ।

पराशरः ।
 अप्रदक्षिणमपसव्यं प्रजाभावाय ।
वराहसंहितायां तु ।
 अपसव्ये नरपतितस्करावमर्दैः प्रजानाशः ।
पराशरः ।
समन्ताजिह्वयाऽभिलेहनं समानफलं पूंवर्णे इति ।